Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 48. Коллекция о способностях >> СН 48.40 Беспорядочно
<< Назад 48. Коллекция о способностях Далее >>
Отображение колонок




СН 48.40 Беспорядочно Палийский оригинал

пали khantibalo - русский Комментарии
510."Pañcimāni, bhikkhave, indriyāni. "Монахи, есть пять чувств.
Katamāni pañca? Какие пять?
Dukkhindriyaṃ, domanassindriyaṃ, sukhindriyaṃ, somanassindriyaṃ, upekkhindriyaṃ. Чувство боли, чувство огорчения, чувство счастья, чувство радости, чувство безмятежности.
Idha, bhikkhave, bhikkhuno appamattassa ātāpino pahitattassa viharato uppajjati dukkhindriyaṃ. Здесь, о монахи, у монаха, живущего небеспечно, пылко и целеустремлённо возникает чувство боли.
So evaṃ pajānāti – 'uppannaṃ kho me idaṃ dukkhindriyaṃ, tañca kho sanimittaṃ sanidānaṃ sasaṅkhāraṃ sappaccayaṃ. Он познаёт так: "У меня возникло это чувство боли, оно имеет признак, имеет условие, имеет нечто породившее его, имеет причину.
Tañca animittaṃ anidānaṃ asaṅkhāraṃ appaccayaṃ dukkhindriyaṃ uppajjissatīti – netaṃ ṭhānaṃ vijjati'. Не может такого быть, чтобы возникло чувство боли, не имеющее признака, не имеющее условия, не имеющее чего-то породившего её, не имеющее причины.
So dukkhindriyañca pajānāti, dukkhindriyasamudayañca pajānāti, dukkhindriyanirodhañca pajānāti, yattha cuppannaṃ dukkhindriyaṃ aparisesaṃ nirujjhati tañca pajānāti. Он познаёт чувство боли, познаёт происхождение чувства боли, познаёт прекращение чувства боли, и когда возникшее чувство боли исчезает без остатка - это он тоже познаёт.
Kattha cuppannaṃ dukkhindriyaṃ aparisesaṃ nirujjhati? И как же возникшее чувство боли исчезает без остатка?
Idha, bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati, ettha cuppannaṃ dukkhindriyaṃ aparisesaṃ nirujjhati. Здесь, монахи, монах, отстранившись от чувственных желаний и отстранившись от неблаготворных способов поведения входит и пребывает в первой поглощённости: восторг и счастье порождённые отстранением, сопровождающиеся помыслом и оценкой - и так возникшее чувство боли исчезает без остатка.
Ayaṃ vuccati, bhikkhave, 'bhikkhu aññāsi dukkhindriyassa nirodhaṃ, tadatthāya cittaṃ upasaṃharati"'. Это, о монахи, называется "монах знает прекращение чувства боли, с этой целью он собирает ум".
"Idha pana, bhikkhave, bhikkhuno appamattassa ātāpino pahitattassa viharato uppajjati domanassindriyaṃ. Здесь, о монахи, у монаха, живущего небеспечно, пылко и целеустремлённо возникает чувство огорчения.
So evaṃ pajānāti – 'uppannaṃ kho me idaṃ domanassindriyaṃ, tañca kho sanimittaṃ sanidānaṃ sasaṅkhāraṃ sappaccayaṃ. Он познаёт так: "У меня возникло это чувство огорчения, оно имеет признак, имеет условие, имеет нечто породившее его, имеет причину.
Tañca animittaṃ anidānaṃ asaṅkhāraṃ appaccayaṃ domanassindriyaṃ uppajjissatīti – netaṃ ṭhānaṃ vijjati'. Не может такого быть, чтобы возникло чувство огорчения не имеющее признака, не имеющее условия, не имеющее чего-то породившего его, не имеющее причины.
So domanassindriyañca pajānāti, domanassindriyasamudayañca pajānāti, domanassindriyanirodhañca pajānāti, yattha cuppannaṃ domanassindriyaṃ aparisesaṃ nirujjhati tañca pajānāti. Он познаёт чувство огорчения, познаёт происхождение чувства огорчения, познаёт прекращение чувства огорчения, и когда возникшее чувство огорчения исчезает без остатка - это он тоже познаёт.
Kattha cuppannaṃ domanassindriyaṃ aparisesaṃ nirujjhati? И как же возникшее чувство огорчения исчезает без остатка?
Idha, bhikkhave, bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati, ettha cuppannaṃ domanassindriyaṃ aparisesaṃ nirujjhati. Здесь, монахи, монах, с прекращением помысла и оценки входит и пребывает во второй поглощённости: восторг и счастье, рождённые собранностью, сопровождаются единением ума, который свободен от помысла и оценки, и внутренней уверенностью - и так возникшее чувство огорчения исчезает без остатка.
Ayaṃ vuccati, bhikkhave, 'bhikkhu aññāsi domanassindriyassa nirodhaṃ, tadatthāya cittaṃ upasaṃharati"'. Это, о монахи, называется "монах знает прекращение чувства огорчения, с этой целью он собирает ум".
"Idha pana, bhikkhave, bhikkhuno appamattassa ātāpino pahitattassa viharato uppajjati sukhindriyaṃ.
So evaṃ pajānāti – 'uppannaṃ kho me idaṃ sukhindriyaṃ, tañca kho sanimittaṃ sanidānaṃ sasaṅkhāraṃ sappaccayaṃ.
Tañca animittaṃ anidānaṃ asaṅkhāraṃ appaccayaṃ sukhindriyaṃ uppajjissatīti – netaṃ ṭhānaṃ vijjati'.
So sukhindriyañca pajānāti, sukhindriyasamudayañca pajānāti, sukhindriyanirodhañca pajānāti, yattha cuppannaṃ sukhindriyaṃ aparisesaṃ nirujjhati tañca pajānāti.
Kattha cuppannaṃ sukhindriyaṃ aparisesaṃ nirujjhati?
Idha, bhikkhave, bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṃvedeti yaṃ taṃ ariyā ācikkhanti 'upekkhako satimā sukhavihārī'ti tatiyaṃ jhānaṃ upasampajja viharati, ettha cuppannaṃ sukhindriyaṃ aparisesaṃ nirujjhati.
Ayaṃ vuccati, bhikkhave, 'bhikkhu aññāsi sukhindriyassa nirodhaṃ, tadatthāya cittaṃ upasaṃharati"'.
"Idha pana, bhikkhave, bhikkhuno appamattassa ātāpino pahitattassa viharato uppajjati somanassindriyaṃ.
So evaṃ pajānāti – 'uppannaṃ kho me idaṃ somanassindriyaṃ, tañca kho sanimittaṃ sanidānaṃ sasaṅkhāraṃ sappaccayaṃ.
Tañca animittaṃ anidānaṃ asaṅkhāraṃ appaccayaṃ somanassindriyaṃ uppajjissatīti – netaṃ ṭhānaṃ vijjati'.
So somanassindriyañca pajānāti, somanassindriyasamudayañca pajānāti, somanassindriyanirodhañca pajānāti, yattha cuppannaṃ somanassindriyaṃ aparisesaṃ nirujjhati tañca pajānāti.
Kattha cuppannaṃ somanassindriyaṃ aparisesaṃ nirujjhati?
Idha, bhikkhave, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati, ettha cuppannaṃ somanassindriyaṃ aparisesaṃ nirujjhati.
Ayaṃ vuccati, bhikkhave, 'bhikkhu aññāsi somanassindriyassa nirodhaṃ, tadatthāya cittaṃ upasaṃharati"'.
"Idha pana, bhikkhave, bhikkhuno appamattassa ātāpino pahitattassa viharato uppajjati upekkhindriyaṃ.
So evaṃ pajānāti – 'uppannaṃ kho me idaṃ upekkhindriyaṃ, tañca kho sanimittaṃ sanidānaṃ sasaṅkhāraṃ sappaccayaṃ.
Tañca animittaṃ anidānaṃ asaṅkhāraṃ appaccayaṃ upekkhindriyaṃ uppajjissatīti – netaṃ ṭhānaṃ vijjati'.
So upekkhindriyañca pajānāti, upekkhindriyasamudayañca pajānāti, upekkhindriyanirodhañca pajānāti, yattha cuppannaṃ upekkhindriyaṃ aparisesaṃ nirujjhati tañca pajānāti.
Kattha cuppannaṃ upekkhindriyaṃ aparisesaṃ nirujjhati?
Idha, bhikkhave, bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati, ettha cuppannaṃ upekkhindriyaṃ aparisesaṃ nirujjhati.
Ayaṃ vuccati, bhikkhave, 'bhikkhu aññāsi upekkhindriyassa nirodhaṃ, tadatthāya cittaṃ upasaṃharatī"'ti.
Dasamaṃ.
Sukhindriyavaggo catuttho.
Tassuddānaṃ –
Suddhikañca soto arahā, duve samaṇabrāhmaṇā;
Vibhaṅgena tayo vuttā, kaṭṭho uppaṭipāṭikanti.
Метки: джхана 
<< Назад 48. Коллекция о способностях Далее >>