Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 48. Коллекция о способностях >> СН 48.44 - Наставление у купальни
<< Назад 48. Коллекция о способностях Далее >>
Отображение колонок



СН 48.44 - Наставление у купальни Палийский оригинал

пали Комментарии
514.Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbakoṭṭhake. Перевел как "купальня", опираясь на tipitaka.theravada.su/term/pubbakotthak%C4%81
Все комментарии (1)
Tatra kho bhagavā āyasmantaṃ sāriputtaṃ āmantesi – "saddahasi [saddahāsi (sī. pī.)] tvaṃ, sāriputta – saddhindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti amataparāyaṇaṃ amatapariyosānaṃ - pe - paññindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti amataparāyaṇaṃ amatapariyosāna"nti?
"Na khvāhaṃ ettha, bhante, bhagavato saddhāya gacchāmi – saddhindriyaṃ - pe - paññindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti amataparāyaṇaṃ amatapariyosānaṃ.
Yesañhetaṃ, bhante, aññātaṃ assa adiṭṭhaṃ aviditaṃ asacchikataṃ aphassitaṃ [apassitaṃ (sī. syā. kaṃ. ka.), aphusitaṃ (pī.)] paññāya, te tattha paresaṃ saddhāya gaccheyyuṃ – saddhindriyaṃ - pe - paññindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti amataparāyaṇaṃ amatapariyosānaṃ.
Yesañca kho etaṃ, bhante, ñātaṃ diṭṭhaṃ viditaṃ sacchikataṃ phassitaṃ paññāya, nikkaṅkhā te tattha nibbicikicchā – saddhindriyaṃ - pe - paññindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti amataparāyaṇaṃ amatapariyosānaṃ.
Mayhañca kho etaṃ, bhante, ñātaṃ diṭṭhaṃ viditaṃ sacchikataṃ phassitaṃ paññāya.
Nikkaṅkhavāhaṃ tattha nibbicikiccho saddhindriyaṃ - pe - paññindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti amataparāyaṇaṃ amatapariyosāna"nti.
"Sādhu sādhu, sāriputta!
Yesañhetaṃ, sāriputta, aññātaṃ assa adiṭṭhaṃ aviditaṃ asacchikataṃ aphassitaṃ paññāya, te tattha paresaṃ saddhāya gaccheyyuṃ – saddhindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti amataparāyaṇaṃ amatapariyosānaṃ - pe - paññindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti amataparāyaṇaṃ amatapariyosānaṃ.
Yesañca kho etaṃ, sāriputta, ñātaṃ diṭṭhaṃ viditaṃ sacchikataṃ phassitaṃ paññāya, nikkaṅkhā te tattha nibbicikicchā – saddhindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti amataparāyaṇaṃ amatapariyosānaṃ - pe - paññindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti amataparāyaṇaṃ amatapariyosāna"nti.
Catutthaṃ.
Метки: доверие, убеждённость 
<< Назад 48. Коллекция о способностях Далее >>