Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 22. Коллекция о совокупностях >> 2. Bījasuttaṃ
<< Назад 22. Коллекция о совокупностях Далее >>
Отображение колонок


2. Bījasuttaṃ Палийский оригинал

пали Комментарии
54.Sāvatthinidānaṃ.
"Pañcimāni, bhikkhave, bījajātāni.
Katamāni pañca?
Mūlabījaṃ, khandhabījaṃ, aggabījaṃ, phalubījaṃ, bījabījaññeva pañcamaṃ.
Imāni cassu, bhikkhave, pañca bījajātāni akhaṇḍāni apūtikāni avātātapahatāni sārādāni [sārādāyīni (katthaci)] sukhasayitāni, pathavī [paṭhavī (sī. syā. kaṃ. pī.)] ca nāssa, āpo ca nāssa; api numāni [api nu imāni (sī. pī.)], bhikkhave, pañca bījajātāni vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyyu"nti?
"No hetaṃ, bhante".
"Imāni cassu, bhikkhave, pañca bījajātāni akhaṇḍāni - pe - sukhasayitāni, pathavī ca assa, āpo ca assa; api numāni, bhikkhave, pañca bījajātāni vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyyu"nti?
"Evaṃ, bhante".
"Seyyathāpi, bhikkhave, pathavīdhātu, evaṃ catasso viññāṇaṭṭhitiyo daṭṭhabbā.
Seyyathāpi, bhikkhave, āpodhātu, evaṃ nandirāgo daṭṭhabbo.
Seyyathāpi, bhikkhave, pañca bījajātāni, evaṃ viññāṇaṃ sāhāraṃ daṭṭhabbaṃ".
"Rūpupayaṃ, bhikkhave, viññāṇaṃ tiṭṭhamānaṃ tiṭṭheyya, rūpārammaṇaṃ rūpappatiṭṭhaṃ nandūpasecanaṃ vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyya.
Vedanupayaṃ vā, bhikkhave, viññāṇaṃ tiṭṭhamānaṃ tiṭṭheyya - pe - saññupayaṃ vā, bhikkhave, viññāṇaṃ tiṭṭhamānaṃ tiṭṭheyya - pe - saṅkhārupayaṃ vā, bhikkhave, viññāṇaṃ tiṭṭhamānaṃ tiṭṭheyya, saṅkhārārammaṇaṃ saṅkhārappatiṭṭhaṃ nandūpasecanaṃ vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyya.
"Yo, bhikkhave, evaṃ vadeyya – 'ahamaññatra rūpā aññatra vedanāya aññatra saññāya aññatra saṅkhārehi viññāṇassa āgatiṃ vā gatiṃ vā cutiṃ vā upapattiṃ vā vuddhiṃ vā virūḷhiṃ vā vepullaṃ vā paññāpessāmī'ti, netaṃ ṭhānaṃ vijjati.
"Rūpadhātuyā ceva, bhikkhave, bhikkhuno rāgo pahīno hoti.
Rāgassa pahānā vocchijjatārammaṇaṃ patiṭṭhā viññāṇassa na hoti.
Vedanādhātuyā ce… saññādhātuyā ce… saṅkhāradhātuyā ce… viññāṇadhātuyā ce, bhikkhave, bhikkhuno rāgo pahīno hoti.
Rāgassa pahānā vocchijjatārammaṇaṃ patiṭṭhā viññāṇassa na hoti.
Tadappatiṭṭhitaṃ viññāṇaṃ avirūḷhaṃ anabhisaṅkhaccavimuttaṃ.
Vimuttattā ṭhitaṃ.
Ṭhitattā santusitaṃ.
Santusitattā na paritassati.
Aparitassaṃ paccattaññeva parinibbāyati.
'Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā'ti pajānātī"ti.
Dutiyaṃ.
<< Назад 22. Коллекция о совокупностях Далее >>