Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 22. Коллекция о совокупностях >> 3. Udānasuttaṃ
<< Назад 22. Коллекция о совокупностях Далее >>
Отображение колонок


3. Udānasuttaṃ Палийский оригинал

пали Комментарии
55.Sāvatthinidānaṃ.
Tatra kho bhagavā udānaṃ udānesi – "'no cassaṃ, no ca me siyā, nābhavissa, na me bhavissatī'ti – evaṃ adhimuccamāno bhikkhu chindeyya orambhāgiyāni saṃyojanānī"ti.
Evaṃ vutte, aññataro bhikkhu bhagavantaṃ etadavoca – "yathā kathaṃ pana, bhante, 'no cassaṃ, no ca me siyā, nābhavissa, na me bhavissatī'ti – evaṃ adhimuccamāno bhikkhu chindeyya orambhāgiyāni saṃyojanānī"ti?
"Idha, bhikkhu, assutavā puthujjano ariyānaṃ adassāvī - pe - sappurisadhamme avinīto rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ; attani vā rūpaṃ, rūpasmiṃ vā attānaṃ.
Vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ attato samanupassati, viññāṇavantaṃ vā attānaṃ; attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ.
"So aniccaṃ rūpaṃ 'aniccaṃ rūpa'nti yathābhūtaṃ nappajānāti, aniccaṃ vedanaṃ 'aniccā vedanā'ti yathābhūtaṃ nappajānāti, aniccaṃ saññaṃ 'aniccā saññā'ti yathābhūtaṃ nappajānāti, anicce saṅkhāre 'aniccā saṅkhārā'ti yathābhūtaṃ nappajānāti, aniccaṃ viññāṇaṃ 'aniccaṃ viññāṇa'nti yathābhūtaṃ nappajānāti.
"Dukkhaṃ rūpaṃ 'dukkhaṃ rūpa'nti yathābhūtaṃ nappajānāti, dukkhaṃ vedanaṃ… dukkhaṃ saññaṃ… dukkhe saṅkhāre… dukkhaṃ viññāṇaṃ 'dukkhaṃ viññāṇa'nti yathābhūtaṃ nappajānāti.
"Anattaṃ rūpaṃ 'anattā rūpa'nti yathābhūtaṃ nappajānāti, anattaṃ vedanaṃ 'anattā vedanā'ti yathābhūtaṃ nappajānāti, anattaṃ saññaṃ 'anattā saññā'ti yathābhūtaṃ nappajānāti, anatte saṅkhāre 'anattā saṅkhārā'ti yathābhūtaṃ nappajānāti, anattaṃ viññāṇaṃ 'anattā viññāṇa'nti yathābhūtaṃ nappajānāti.
"Saṅkhataṃ rūpaṃ 'saṅkhataṃ rūpa'nti yathābhūtaṃ nappajānāti, saṅkhataṃ vedanaṃ… saṅkhataṃ saññaṃ… saṅkhate saṅkhāre… saṅkhataṃ viññāṇaṃ 'saṅkhataṃ viññāṇa'nti yathābhūtaṃ nappajānāti.
Rūpaṃ vibhavissatīti yathābhūtaṃ nappajānāti.
Vedanā vibhavissati… saññā vibhavissati… saṅkhārā vibhavissanti… viññāṇaṃ vibhavissatīti yathābhūtaṃ nappajānāti.
"Sutavā ca kho, bhikkhu, ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme suvinīto sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto na rūpaṃ attato samanupassati - pe - na vedanaṃ… na saññaṃ… na saṅkhāre… na viññāṇaṃ attato samanupassati.
"So aniccaṃ rūpaṃ 'aniccaṃ rūpa'nti yathābhūtaṃ pajānāti.
Aniccaṃ vedanaṃ… aniccaṃ saññaṃ… anicce saṅkhāre… aniccaṃ viññāṇaṃ 'aniccaṃ viññāṇa'nti yathābhūtaṃ pajānāti.
Dukkhaṃ rūpaṃ - pe - dukkhaṃ viññāṇaṃ… anattaṃ rūpaṃ - pe - anattaṃ viññāṇaṃ… saṅkhataṃ rūpaṃ - pe - saṅkhataṃ viññāṇaṃ 'saṅkhataṃ viññāṇa'nti yathābhūtaṃ pajānāti.
Rūpaṃ vibhavissatīti yathābhūtaṃ pajānāti.
Vedanā… saññā… saṅkhārā… viññāṇaṃ vibhavissatīti yathābhūtaṃ pajānāti.
"So rūpassa vibhavā, vedanāya vibhavā, saññā vibhavā, saṅkhārānaṃ vibhavā, viññāṇassa vibhavā, evaṃ kho, bhikkhu, 'no cassaṃ, no ca me siyā, nābhavissa, na me bhavissatī'ti – evaṃ adhimuccamāno bhikkhu chindeyya orambhāgiyāni saṃyojanānī"ti.
"Evaṃ adhimuccamāno, bhante, bhikkhu chindeyya orambhāgiyāni saṃyojanānī"ti.
"Kathaṃ pana, bhante, jānato kathaṃ passato anantarā āsavānaṃ khayo hotī"ti?
"Idha, bhikkhu, assutavā puthujjano atasitāye ṭhāne tāsaṃ āpajjati.
Tāso heso [hesā (ka.)] bhikkhu assutavato puthujjanassa – 'no cassaṃ, no ca me siyā, nābhavissa, na me bhavissatī"'ti.
"Sutavā ca kho, bhikkhu, ariyasāvako atasitāye ṭhāne na tāsaṃ āpajjati.
Na heso [na hesā (ka.)], bhikkhu, tāso sutavato ariyasāvakassa – 'no cassaṃ, no ca me siyā, nābhavissa, na me bhavissatī'ti.
Rūpupayaṃ vā, bhikkhu, viññāṇaṃ tiṭṭhamānaṃ tiṭṭheyya, rūpārammaṇaṃ rūpappatiṭṭhaṃ nandūpasecanaṃ vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyya.
Vedanupayaṃ vā, bhikkhu… saññupayaṃ vā, bhikkhu… saṅkhārupayaṃ vā, bhikkhu, viññāṇaṃ tiṭṭhamānaṃ tiṭṭheyya, saṅkhārārammaṇaṃ saṅkhārappatiṭṭhaṃ nandūpasecanaṃ vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyya.
"Yo [so (sabbattha)] bhikkhu evaṃ vadeyya – 'ahamaññatra rūpā, aññatra vedanāya, aññatra saññāya, aññatra saṅkhārehi viññāṇassa āgatiṃ vā gatiṃ vā cutiṃ vā upapattiṃ vā vuddhiṃ vā virūḷhiṃ vā vepullaṃ vā paññāpessāmī'ti, netaṃ ṭhānaṃ vijjati.
"Rūpadhātuyā ce, bhikkhu, bhikkhuno rāgo pahīno hoti.
Rāgassa pahānā vocchijjatārammaṇaṃ patiṭṭhā viññāṇassa na hoti.
Vedanādhātuyā ce, bhikkhu, bhikkhuno… saññādhātuyā ce, bhikkhu, bhikkhuno… saṅkhāradhātuyā ce, bhikkhu, bhikkhuno… viññāṇadhātuyā ce, bhikkhu, bhikkhuno rāgo pahīno hoti.
Rāgassa pahānā vocchijjatārammaṇaṃ patiṭṭhā viññāṇassa na hoti.
Tadappatiṭṭhitaṃ viññāṇaṃ avirūḷhaṃ anabhisaṅkhārañca vimuttaṃ.
Vimuttattā ṭhitaṃ.
Ṭhitattā santusitaṃ.
Santusitattā na paritassati.
Aparitassaṃ paccattaññeva parinibbāyati.
'Khīṇā jāti - pe - nāparaṃ itthattāyā'ti pajānāti.
Evaṃ kho, bhikkhu, jānato evaṃ passato anantarā āsavānaṃ khayo hotī"ti.
Tatiyaṃ.
<< Назад 22. Коллекция о совокупностях Далее >>