Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 22. Коллекция о совокупностях >> СН 22.53
<< Назад 22. Коллекция о совокупностях Далее >>
Отображение колонок




СН 22.53 Палийский оригинал

пали khantibalo - русский Комментарии
53.Sāvatthinidānaṃ.
"Upayo [upāyo (bahūsu)], bhikkhave, avimutto, anupayo vimutto.
Rūpupayaṃ [rūpūpāyaṃ (sī. syā. kaṃ.), rūpupāyaṃ (pī. ka.)] vā, bhikkhave, viññāṇaṃ tiṭṭhamānaṃ tiṭṭheyya, rūpārammaṇaṃ rūpappatiṭṭhaṃ nandūpasecanaṃ vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyya.
Vedanupayaṃ vā - pe - saññupayaṃ vā - pe - saṅkhārupayaṃ vā, bhikkhave, viññāṇaṃ tiṭṭhamānaṃ tiṭṭheyya, saṅkhārārammaṇaṃ saṅkhārappatiṭṭhaṃ nandūpasecanaṃ vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyya".
"Yo, bhikkhave, evaṃ vadeyya – 'ahamaññatra rūpā aññatra vedanāya aññatra saññāya aññatra saṅkhārehi viññāṇassa āgatiṃ vā gatiṃ vā cutiṃ vā upapattiṃ vā vuddhiṃ vā virūḷhiṃ vā vepullaṃ vā paññāpessāmī'ti, netaṃ ṭhānaṃ vijjati. “Bhikkhus, though someone might say: ‘Apart from form, apart from feeling, apart from perception, apart from volitional formations, I will make known the coming and going of consciousness, its passing away and rebirth, its growth, increase, and expansion’—that is impossible.
"Rūpadhātuyā ce, bhikkhave, bhikkhuno rāgo pahīno hoti.
Rāgassa pahānā vocchijjatārammaṇaṃ patiṭṭhā viññāṇassa na hoti.
Vedanādhātuyā ce, bhikkhave… saññādhātuyā ce bhikkhave… saṅkhāradhātuyā ce bhikkhave… viññāṇadhātuyā ce, bhikkhave, bhikkhuno rāgo pahīno hoti.
Rāgassa pahānā vocchijjatārammaṇaṃ patiṭṭhā viññāṇassa na hoti.
Tadappatiṭṭhitaṃ viññāṇaṃ avirūḷhaṃ anabhisaṅkhaccavimuttaṃ.
Vimuttattā ṭhitaṃ.
Ṭhitattā santusitaṃ.
Santusitattā na paritassati.
Aparitassaṃ paccattaññeva parinibbāyati.
'Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā'ti pajānātī"ti.
Paṭhamaṃ.
<< Назад 22. Коллекция о совокупностях Далее >>