Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 22. Коллекция о совокупностях >> 10. Dutiyanandikkhayasuttaṃ
<< Назад 22. Коллекция о совокупностях Далее >>
Отображение колонок


10. Dutiyanandikkhayasuttaṃ Палийский оригинал

пали Комментарии
52.Sāvatthinidānaṃ.
"Rūpaṃ, bhikkhave, yoniso manasi karotha, rūpāniccatañca yathābhūtaṃ samanupassatha.
Rūpaṃ, bhikkhave, bhikkhu yoniso manasi karonto, rūpāniccatañca yathābhūtaṃ samanupassanto rūpasmiṃ nibbindati.
Nandikkhayā rāgakkhayo, rāgakkhayā nandikkhayo.
Nandirāgakkhayā cittaṃ vimuttaṃ suvimuttanti vuccati.
Vedanaṃ, bhikkhave, yoniso manasi karotha, vedanāniccatañca yathābhūtaṃ samanupassatha.
Vedanaṃ, bhikkhave, bhikkhu yoniso manasi karonto, vedanāniccatañca yathābhūtaṃ samanupassanto vedanāya nibbindati.
Nandikkhayā rāgakkhayo, rāgakkhayā nandikkhayo.
Nandirāgakkhayā cittaṃ vimuttaṃ suvimuttanti vuccati.
Saññaṃ bhikkhave… saṅkhāre, bhikkhave, yoniso manasi karotha, saṅkhārāniccatañca yathābhūtaṃ samanupassatha.
Saṅkhāre, bhikkhave, bhikkhu yoniso manasi karonto, saṅkhārāniccataṃ yathābhūtaṃ samanupassanto saṅkhāresu nibbindati.
Nandikkhayā rāgakkhayo, rāgakkhayā nandikkhayo.
Nandirāgakkhayā cittaṃ vimuttaṃ suvimuttanti vuccati.
Viññāṇaṃ, bhikkhave, yoniso manasi karotha, viññāṇāniccatañca yathābhūtaṃ samanupassatha.
Viññāṇaṃ, bhikkhave, bhikkhu yoniso manasi karonto, viññāṇāniccatañca yathābhūtaṃ samanupassanto viññāṇasmiṃ nibbindati.
Nandikkhayā rāgakkhayo, rāgakkhayā nandikkhayo.
Nandirāgakkhayā cittaṃ vimuttaṃ suvimuttanti vuccatī"ti.
Dasamaṃ.
Attadīpavaggo pañcamo.
Tassuddānaṃ –
Attadīpā paṭipadā, dve ca honti aniccatā;
Samanupassanā khandhā, dve soṇā dve nandikkhayena cāti.
Mūlapaṇṇāsako samatto.
Tassa mūlapaṇṇāsakassa vagguddānaṃ –
Nakulapitā anicco ca, bhāro natumhākena ca;
Attadīpena paññāso, paṭhamo tena pavuccatīti.
<< Назад 22. Коллекция о совокупностях Далее >>