Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Itivuttaka-aṭṭhakathā >> 1. Ekakanipāto >> 3. Tatiyavaggo >> Ити 27 комментарий
<< Назад 3. Tatiyavaggo

Связанные тексты
Отображение колонок



Ити 27 комментарий Палийский оригинал

пали khantibalo - русский Комментарии
27.Sattame yāni kānicīti anavasesapariyādānaṃ.
Opadhikāni puññakiriyavatthūnīti
Tesaṃ niyamanaṃ.
Tattha upadhi vuccanti khandhā, upadhissa karaṇaṃ sīlaṃ etesaṃ, upadhippayojanāni vā opadhikāni. Здесь накоплениями называются совокупности... либо "ведущие к возрождению" в смысле использования накоплений. В словаре МК на 598 странице объясняется как "связанные с накоплениями и привязанностью"
Все комментарии (1)
Sampattibhave attabhāvajanakāni paṭisandhipavattivipākadāyakāni. Они порождают индивидуальность (тело) в состоянии благополучия, они дают воссоединение ума, существование и результат.
Puññakiriyavatthūnīti puññakiriyā ca tā tesaṃ tesaṃ phalānisaṃsānaṃ vatthūni cāti puññakiriyavatthūni. "основания для совершения благих поступков": это основания для совершения благих поступков и для тех или иных благ от плодов.
Tāni pana saṅkhepato dānamayaṃ, sīlamayaṃ, bhāvanāmayanti tividhāni honti. Вкратце они трёх видов: дарение, нравственное поведение и развитие ума.
Tattha yaṃ vattabbaṃ, taṃ parato tikanipātavaṇṇanāyaṃ āvi bhavissati.
Mettāya cetovimuttiyāti mettābhāvanāvasena paṭiladdhatikacatukkajjhānasamāpattiyā. "освобождения ума с помощью дружелюбия": обретение трёх или четырёх джхан с помощью развития дружелюбия.
"Mettā"ti hi vutte upacāropi labbhati appanāpi, "cetovimuttī"ti pana vutte appanājhānameva labbhati. Ведь когда сказано "дружелюбие" понимается как сосредоточение доступа, так и полная поглощённость, но когда сказано "освобождение ума" подразумевается лишь полная поглощённость.
Tañhi nīvaraṇādipaccanīkadhammato cittassa suṭṭhu vimuttibhāvena cetovimuttīti vuccati. Ведь "освобождение ума" сказано, чтобы показать хорошее освобождение ума от препятствий и других мешающих факторов.
Kalaṃ nāgghanti soḷasinti mettābrahmavihārassa soḷasabhāgaṃ opadhikāni puññakiriyavatthūni na agghanti. "не могут сравниться и с одной шестнадцатой": по сравнению с возвышенным состоянием дружелюбия основания для совершения добродетельных поступков, ведущие к возрождению, не стоят и шестнадцатой части.
Idaṃ vuttaṃ hoti – mettāya cetovimuttiyā yo vipāko, taṃ soḷasa koṭṭhāse katvā tato ekaṃ puna soḷasa koṭṭhāse katvā tattha yo ekakoṭṭhāso, na taṃ aññāni opadhikāni puññakiriyavatthūni agghantīti. Вот что здесь сказано: если взять результат освобождения ума с помощью дружелюбия и разделить на шестнадцать частей, и потом одну такую часть разделить ещё на 16 частей, вот такая одна часть не стоит других оснований для совершения добродетельных поступков, ведущих к возрождению.
Adhiggahetvāti abhibhavitvā.
Bhāsateti upakkilesavisuddhiyā dippati.
Tapateti tato eva anavasese paṭipakkhadhamme santapati.
Virocatīti ubhayasampattiyā virocati.
Mettā hi cetovimutti candālokasaṅkhātā vigatūpakkilesā juṇhā viya dippati, ātapo viya andhakāraṃ paccanīkadhamme vidhamantī tapati, osadhitārakā viya vijjotamānā virocati ca. Ведь освобождение ума с помощью дружелюбия светится отсутствием умственных загрязнений как лунная ночь светом луны, как огонь рассеивает и сжигает тьму, так и оно - мешающие факторы, светится как блистает утренняя звезда.
Seyyathāpīti opammadassanatthe nipāto.
Tārakarūpānanti jotīnaṃ.
Candiyāti candassa ayanti candī, tassā candiyā, pabhāya juṇhāyāti attho.
Vassānanti vassānaṃ bahuvasena laddhavohārassa utuno.
Pacchime māseti kattikamāse.
Saradasamayeti saradakāle.
Assayujakattikamāsā hi loke "saradautū"ti vuccanti.
Viddheti ubbiddhe, meghavigamena dūrībhūteti attho.
Tenevāha "vigatavalāhake"ti.
Deveti ākāse.
Nabhaṃ abbhussakkamānoti udayaṭṭhānato ākāsaṃ ullaṅghanto.
Tamagatanti tamaṃ.
Abhivihaccāti abhihantvā vidhamitvā.
Osadhitārakāti ussannā pabhā etāya dhīyati, osadhīnaṃ vā anubalappadāyikattā osadhīti laddhanāmā tārakā.
Etthāha – kasmā pana bhagavatā samānepi opadhikabhāve mettā itarehi opadhikapuññehi visesetvā vuttāti? Здесь можно спросить: но зачем Благословенный даже отшельникам объяснил дружелюбие в сфере опор бытия, выделив его из других добродетельных поступков, связанных с опорами бытия?
Vuccate – seṭṭhaṭṭhena niddosabhāvena ca sattesu suppaṭipattibhāvato. Сказано: в смысле наивысшего положения, отсутствия недостатков и хорошей практики у существ.
Seṭṭhā hi ete vihārā, sabbasattesu sammāpaṭipattibhūtāni yadidaṃ mettājhānāni. Ведь эти состояния являются наивысшими, у всех существ являются должной практикой, а именно состояния поглощённости благодаря дружелюбию.
Yathā ca brahmāno niddosacittā viharanti, evaṃ etehi samannāgatā yogino brahmasamāva hutvā viharanti. И когда брахмы пребывают в состоянии отсутствия умственных недостатков, так и обладающие этими состояниями практикующие, став подобными брахмам, пребывают.
Tathā hime "brahmavihārā"ti vuccanti. Поэтому они называются "состояниями брахм" (возвышенными состояниями).
Iti seṭṭhaṭṭhena niddosabhāvena ca sattesu suppaṭipattibhāvato mettāva itarehi opadhikapuññehi visesetvā vuttā.
Evampi kasmā mettāva evaṃ visesetvā vuttā? Раз так, то почему выделено именно дружелюбие?
Itaresaṃ brahmavihārānaṃ adhiṭṭhānabhāvato dānādīnaṃ sabbesaṃ kalyāṇadhammānaṃ paripūrikattā ca. Ради устремления к другим возвышенным состояниям и также ради исполнения всех благих поступков из дарения и прочего.
Ayañhi sattesu hitākārappavattilakkhaṇā mettā, hitūpasaṃhārasā, āghātavinayapaccupaṭṭhānā.
Yadi anodhiso bhāvitā bahulīkatā, atha sukheneva karuṇādibhāvanā sampajjantīti mettā itaresaṃ brahmavihārānaṃ adhiṭṭhānaṃ. Если оно (дружелюбие) развивается и много практикуется, тогда успеха достигает и развитие сострадания и других состояний. Вот так дружелюбие является устремлением к другим возвышенным состояниям.
Tathā hi sattesu hitajjhāsayatāya sati nesaṃ dukkhāsahanatā, sampattivisesānaṃ ciraṭṭhitikāmatā, pakkhapātābhāvena sabbattha samappavattacittatā ca sukheneva ijjhanti.
Evañca sakalalokahitasukhavidhānādhimuttā mahābodhisattā "imassa dātabbaṃ, imassa na dātabba"nti uttamavicayavasena vibhāgaṃ akatvā sabbasattānaṃ niravasesasukhanidānaṃ dānaṃ denti, hitasukhatthameva nesaṃ sīlaṃ samādiyanti, sīlaparipūraṇatthaṃ nekkhammaṃ bhajanti, tesaṃ hitasukhesu asammohatthāya paññaṃ pariyodapenti, hitasukhābhivaḍḍhanatthameva daḷhaṃ vīriyamārabhanti, uttamavīriyavasena vīrabhāvaṃ pattāpi sattānaṃ nānappakāraṃ hitajjhāsayeneva aparādhaṃ khamanti, "idaṃ vo dassāma, karissāmā"tiādinā kataṃ paṭiññātaṃ na visaṃvādenti, tesaṃ hitasukhāyeva acalādhiṭṭhānā honti.
Tesu acalāya mettāya pubbakārino hitajjhāsayeneva nesaṃ vippakāre udāsīnā honti, pubbakāritāyapi na paccupakāramāsisantīti.
Evaṃ te pāramiyo pūretvā yāva dasabalacatu-vesārajja-chaasādhāraṇañāṇa-aṭṭhārasāveṇikabuddhadhammappabhede sabbepi kalyāṇadhamme paripūrenti.
Evaṃ dānādīnaṃ sabbesaṃ kalyāṇadhammānaṃ pāripūrikā mettāti ca imassa visesassa dassanatthaṃ sā itarehi visesetvā vuttā.
Apica mettāya itarehi opadhikapuññehi mahānubhāvatā velāmasuttena dīpetabbā. И также то, что дружелюбие имеет большую силу, чем остальные добродетельные поступки, ведущие к возрождению, можно объяснить с помощью Велама сутты.
Tattha hi yathā nāma mahatā velāmassa dānato ekassa sotāpannassa dānaṃ mahapphalataraṃ vuttaṃ, evaṃ sotāpannasatato ekassa sakadāgāmissa dānaṃ - pe - paccekabuddhasatato bhagavato, tatopi buddhappamukhassa saṅghassa dānaṃ, tatopi cātuddisassa saṅghassa vihāradānaṃ, tatopi saraṇagamanaṃ, tatopi sīlasamādānaṃ, tatopi gaddūhanamattaṃ kālaṃ mettābhāvanā mahapphalatarā vuttā. Ведь здесь начиная от огромных даров Веламы дарение вошедшему в поток называется более многоплодным, так и дар одному достигшему однократного возвращения более многоплоден чем дар ста вошедшим в поток... дар Благословенному более многоплоден чем дар сотне паччекабудд, больше его - дар общине, возглавляемой Буддой, больше его - дар монастыря ордену четырёх сторон света, больше его - принятие прибежища, больше его - принятие принципов нравственности, больше его - развивать дружелюбие в течение мига. Вот так объяснёна большая многоплодность развития дружелюбия.
Yathāha –
"Yaṃ gahapati velāmo brāhmaṇo dānaṃ adāsi mahādānaṃ.
Yo cekaṃ diṭṭhisampannaṃ bhojeyya, idaṃ tato mahapphalataraṃ.
Yo ca sataṃ diṭṭhisampannaṃ bhojeyya - pe - surāmerayamajjappamādaṭṭhānā veramaṇiṃ.
Yo ca antamaso gaddūhanamattampi mettacittaṃ bhāveyya, idaṃ tato mahapphalatara"nti (a. ni. 9.20).
Mahaggatapuññabhāvena panassā parittapuññato sātisayatāya vattabbameva natthi.
Vuttañhetaṃ "yaṃ pamāṇakataṃ kammaṃ, na taṃ tatrāvasissati, na taṃ tatrāvatiṭṭhatī"ti (dī. ni. 1.556; saṃ. ni. 4.360).
Kāmāvacarakammañhi pamāṇakataṃ nāma, mahaggatakammaṃ pana pamāṇaṃ atikkamitvā odhisakānodhisakapharaṇavasena vaḍḍhitvā katattā appamāṇakataṃ nāma.
Kāmāvacarakammaṃ tassa mahaggatakammassa antarā laggituṃ vā taṃ kammaṃ abhibhavitvā attano vipākassa okāsaṃ gahetvā ṭhātuṃ vā na sakkoti, atha kho mahaggatakammameva taṃ parittakammaṃ mahogho viya parittaṃ udakaṃ abhibhavitvā attano okāsaṃ gahetvā tiṭṭhati, tassa vipākaṃ paṭibāhitvā sayameva brahmasahabyataṃ upanetīti ayañhi tassa atthoti.
Gāthāsu yoti yo koci gahaṭṭho vā pabbajito vā.
Mettanti mettājhānaṃ.
Appamāṇanti bhāvanāvasena ārammaṇavasena ca appamāṇaṃ.
Asubhabhāvanādayo viya hi ārammaṇe ekadesaggahaṇaṃ akatvā anavasesapharaṇavasena anodhisopharaṇavasena ca appamāṇārammaṇatāya paguṇabhāvanāvasena appamāṇaṃ. "безграничное": не совершив охват одной части опоры как в медитации на непривлекательности и прочих, благодаря безостаточному распространению, ненаправленному распространению, благодаря хорошо освоенной медитации на безграничной опоре.
Tanū saṃyojanā hontīti mettājhānaṃ pādakaṃ katvā sammasitvā heṭṭhime ariyamagge adhigacchantassa sukheneva paṭighasaṃyojanādayo pahīyamānā tanū honti. "оковы истончаются": сделав джхану дружелюбия опорой, соприкоснувшись, у достигшего более высокого благородного пути, при отбрасывании оковы отвращения и прочих они легко истончаются.
Tenāha "passato upadhikkhaya"nti.
"Upadhikkhayo"ti hi nibbānaṃ vuccati. Под прекращением опор бытия подразумевается ниббана.
Tañcassa sacchikiriyābhisamayavasena maggañāṇena passati.
Atha vā tanū saṃyojanā hontīti mettājhānapadaṭṭhānāya vipassanāya anukkamena upadhikkhayasaṅkhātaṃ arahattaṃ patvā taṃ passato pageva dasapi saṃyojanā tanū honti, pahīyantīti attho.
Atha vā tanū saṃyojanā hontīti paṭigho ceva paṭighasampayuttasaṃyojanā ca tanukā honti.
Passato upadhikkhayanti tesaṃyeva kilesūpadhīnaṃ khayasaṅkhātaṃ mettaṃ adhigamavasena passanta ssāti evamettha attho daṭṭhabbo.
Evaṃ kilesappahānaṃ nibbānādhigamañca mettābhāvanāya sikhāppattamānisaṃsaṃ dassetvā idāni aññe ānisaṃse dassetuṃ "ekampi ce"tiādimāha.
Tattha aduṭṭhacittoti mettābalena suṭṭhu vikkhambhitabyāpādatāya byāpādena adūsitacitto.
Mettāyatīti hitapharaṇavasena mettaṃ karoti.
Kusaloti atisayena kusalavā mahāpuñño, paṭighādianatthavigamena vo.
Khemī tenāti tena mettāyitena.
Sabbe ca pāṇeti casaddo byatireke.
Manasānukampanti cittena anukampanto.
Idaṃ vuttaṃ hoti – ekasattavisayāpi tāva mettā mahākusalarāsi, sabbe pana pāṇe attano piyaputtaṃ viya hitapharaṇena manasā anukampanto pahūtaṃ bahuṃ anappakaṃ apariyantaṃ catusaṭṭhimahākappepi attano vipākappabandhaṃ pavattetuṃ samatthaṃ uḷārapuññaṃ ariyo parisuddhacitto puggalo pakaroti nipphādeti.
Sattasaṇḍanti sattasaṅkhātena saṇḍena samannāgataṃ bharitaṃ, sattehi aviraḷaṃ ākiṇṇamanussanti attho.
Vijitvāti adaṇḍena asatthena dhammeneva vijinitvā.
Rājisayoti isisadisā dhammikarājāno.
Yajamānāti dānāni dadamānā.
Anupariyagāti vicariṃsu.
Assamedhantiādīsu porāṇakarājakāle kira sassamedhaṃ, purisamedhaṃ, sammāpāsaṃ, vācāpeyyanti cattāri saṅgahavatthūni ahesuṃ, yehi rājāno lokaṃ saṅgaṇhiṃsu.
Tattha nipphannasassato dasamabhāgaggahaṇaṃ sassamedhaṃ nāma, sassasampādane, medhāvitāti attho.
Mahāyodhānaṃ chamāsikaṃ bhattavetanānuppadānaṃ purisamedhaṃ nāma, purisasaṅgaṇhane medhāvitāti attho.
Daliddamanussānaṃ potthake lekhaṃ gahetvā tīṇi vassāni vinā vaḍḍhiyā sahassadvisahassamattadhanānuppadānaṃ sammāpāsaṃ nāma.
Tañhi sammā manusse pāseti hadaye bandhitvā viya ṭhapeti, tasmā "sammāpāsa"nti vuccati.
"Tāta mātulā"tiādinā pana saṇhavācāya saṅgahaṇaṃ vācāpeyyaṃ nāma, peyyavajjaṃ piyavācatāti attho.
Evaṃ catūhi saṅgahavatthūhi saṅgahitaṃ raṭṭhaṃ iddhañceva hoti phītañca pahūtaannapānaṃ khemaṃ nirabbudaṃ.
Manussā mudā modamānā ure putte naccentā apārutagharā viharanti.
Idaṃ gharadvāresu aggaḷānaṃ abhāvato "niraggaḷa"nti vuccati.
Ayaṃ porāṇikā paveṇi, ayaṃ porāṇikā pakati.
Aparabhāge pana okkākarājakāle brāhmaṇā imāni cattāri saṅgahavatthūni imañca raṭṭhasampattiṃ parivattentā uddhammūlaṃ katvā assamedhaṃ purisamedhantiādike pañca yaññe nāma akaṃsu.
Vuttañhetaṃ bhagavatā brāhmaṇadhammiyasutte –
"Tesaṃ āsi vipallāso, disvāna aṇuto aṇuṃ - pe -.
"Te tattha mante ganthetvā, okkākaṃ tadupāgamu"nti. (su. ni. 301-304);
Tattha assamettha medhanti bādhentīti assamedho.
Dvīhi pariyaññehi yajitabbassa ekavīsatiyūpassa ekasmiṃ pacchimadivase eva sattanavutipañcapasusataghātabhīsanassa ṭhapetvā bhūmiñca purise ca avasesasabbavibhavadakkhiṇassa yaññassetaṃ adhivacanaṃ.
Purisamettha medhanti bādhentīti purisamedho.
Catūhi pariyaññehi yajitabbassa saddhiṃbhūmiyā assamedhe vuttavibhavadakkhiṇassa yaññassetaṃ adhivacanaṃ.
Sammamettha pāsanti khipantīti sammāpāso.
Yugacchiggaḷe pavesanadaṇḍakasaṅkhātaṃ sammaṃ khipitvā tassa patitokāse vediṃ katvā saṃhārimehi yūpādīhi sarassatinadiyā nimuggokāsato pabhuti paṭilomaṃ gacchantena yajitabbassa satrayāgassetaṃ adhivacanaṃ vājamettha pivantīti vājapeyyo.
Ekena pariyaññena sattarasahi pasūhi yajitabbassa beḷuvayūpassa sattarasakadakkhiṇassa yaññassetaṃ adhivacanaṃ.
Natthi ettha aggaḷoti niraggaḷo.
Navahi pariyaññehi yajitabbassa saddhiṃ bhūmiyā purisehi ca assamedhe vuttavibhavadakkhiṇassa sabbamedhapariyāyanāmassa assamedhavikappassetaṃ adhivacanaṃ.
Candappabhāti candappabhāya.
Tāragaṇāva sabbeti yathā sabbepi tārāgaṇā candimasobhāya soḷasimpi kalaṃ nāgghanti, evaṃ te assamedhādayo yaññā mettacittassa vuttalakkhaṇena subhāvitassa soḷasimpi kalaṃ nānubhavanti, na pāpuṇanti, nāgghantīti attho.
Idāni aparepi diṭṭhadhammikasamparāyike mettābhāvanāya ānisaṃse dassetuṃ "yo na hantī"tiādi vuttaṃ.
Tattha yoti mettābrahmavihārabhāvanānuyutto puggalo.
Na hantīti teneva mettābhāvanānubhāvena dūravikkhambhitabyāpādatāya na kañci sattaṃ hiṃsati, leḍḍudaṇḍādīhi na vibādhati vā.
Na ghātetīti paraṃ samādapetvā na satte hanāpeti na vibādhāpeti ca.
Na jinātīti sārambhaviggāhikakathādivasena na kañci jināti sārambhasseva abhāvato, jānikaraṇavasena vā aḍḍakaraṇādinā na kañci jināti.
Na jāpayeti parepi payojetvā paresaṃ dhanajāniṃ na kārāpeyya.
Mettaṃsoti mettāmayacittakoṭṭhāso, mettāya vā aṃso avijahanaṭṭhena avayavabhūtoti mettaṃso.
Sabbabhūtesūti sabbasattesu.
Tato eva veraṃ tassa na kenacīti akusalaveraṃ tassa kenacipi kāraṇena natthi, puggalaverasaṅkhāto virodho kenaci purisena saddhiṃ tassa mettāvihārissa natthīti.
Evametasmiṃ ekakanipāte paṭipāṭiyā terasasu suttesu sikkhāsuttadvaye cāti pannarasasu suttesu vivaṭṭaṃ kathitaṃ, nīvaraṇasuttaṃ saṃyojanasuttaṃ appamādasuttaṃ aṭṭhisañcayasuttanti etesu catūsu suttesu vaṭṭavivaṭṭaṃ kathitaṃ.
Itaresu pana vaṭṭameva kathitanti.
Sattamasuttavaṇṇanā niṭṭhitā.
Paramatthadīpaniyā
Khuddakanikāya-aṭṭhakathāya
Itivuttakassa ekakanipātavaṇṇanā niṭṭhitā.
<< Назад 3. Tatiyavaggo