Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Udāna-aṭṭhakathā >> 8. Pāṭaligāmiyavaggo >> Уд 8.3 комментарий
<< Назад 8. Pāṭaligāmiyavaggo

Связанные тексты
Отображение колонок



Уд 8.3 комментарий Палийский оригинал

пали khantibalo - русский Комментарии
73.Tatiye atha kho bhagavā etamatthaṃ viditvāti tadā kira bhagavatā anekapariyāyena saṃsārassa ādīnavaṃ pakāsetvā sandassanādivasena nibbānapaṭisaṃyuttāya dhammadesanāya katāya tesaṃ bhikkhūnaṃ etadahosi – "ayaṃ saṃsāro bhagavatā avijjādīhi kāraṇehi sahetuko pakāsito, nibbānassa pana tadupasamassa na kiñci kāraṇaṃ vuttaṃ, tayidaṃ ahetukaṃ, kathaṃ saccikaṭṭhaparamatthena upalabbhatī"ti. В третьей "Затем Благословенный, поняв её значимость": якобы тогда Благословенный различными способами объяснил изъян сансары и давал связанное с ниббаной наставление по Дхамме путём объяснения и прочего, этим монахам пришло на ум: "Благословенный показал эту сансару как имеющую причину из неведения и прочего, но для ниббаны, которая является успокоением этого [неведения и прочего] никакая причина не указана, она беспричинна, как она может в истинном смысле существовать?"
Atha bhagavā tesaṃ bhikkhūnaṃ etaṃ yathāvuttaṃ parivitakkasaṅkhātaṃ atthaṃ viditvā.
Imaṃ udānanti tesaṃ bhikkhūnaṃ vimatividhamanatthañceva idha samaṇabrāhmaṇānaṃ "nibbānaṃ nibbānanti vācāvatthumattameva, natthi hi paramatthato nibbānaṃ nāma anupalabbhamānasabhāvattā"ti lokāyatikādayo viya vippaṭipannānaṃ bahiddhā ca puthudiṭṭhigatikānaṃ micchāvādabhañjanatthañca imaṃ amatamahānibbānassa paramatthato atthibhāvadīpanaṃ udānaṃ udānesi.
Tattha ajātaṃ abhūtaṃ akataṃ asaṅkhatanti sabbānipi padāni aññamaññavevacanāni. Здесь "нерождённое, неставшее, несозданное, неконструированное" - все эти слова являются синонимами.
Atha vā vedanādayo viya hetupaccayasamavāyasaṅkhātāya kāraṇasāmaggiyā na jātaṃ na nibbattanti ajātaṃ, kāraṇena vinā, sayameva vā na bhūtaṃ na pātubhūtaṃ na uppannanti abhūtaṃ, evaṃ ajātattā abhūtattā ca yena kenaci kāraṇena na katanti akataṃ, jātabhūtakatasabhāvo ca nāmarūpānaṃ saṅkhatadhammānaṃ hoti, na asaṅkhatasabhāvassa nibbānassāti dassanatthaṃ asaṅkhatanti vuttaṃ. Либо же подобно ощущению и прочему, считающемуся сочетанием условий и причин из-за содружества причин она является нерождённой, не возникшей, будучи лишена причины. Либо она сама не стала, не проявилась, не возникла - неставшее. Так из-за нерождённости и состояния неставшего она ни по какой причине не создана - несозданное. Умственно-телесное является конструированным явлением, которое имеет природу родившегося, ставшего, созданного. Сказано "неконструированное" чтобы показать неконструированное состояние ниббаны.
Paṭilomato vā samecca sambhūya paccayehi katanti saṅkhataṃ, tathā na saṅkhataṃ saṅkhatalakkhaṇarahitanti asaṅkhatanti.
Evaṃ anekehi kāraṇehi nibbattitabhāve paṭisiddhe "siyā nu kho ekeneva kāraṇena kata"nti āsaṅkāya "na yena kenaci kata"nti dassanatthaṃ "akata"nti vuttaṃ.
Evaṃ apaccayampi samānaṃ "sayameva nu kho idaṃ bhūtaṃ pātubhūta"nti āsaṅkāya tannivattanatthaṃ "abhūta"nti vuttaṃ.
"Ayañcetassa asaṅkhatākatābhūtabhāvo sabbena sabbaṃ ajātidhammattā"ti dassetuṃ "ajāta"nti vuttaṃ.
Evametesaṃ catunnampi padānaṃ sātthakabhāvaṃ viditvā "tayidaṃ nibbānaṃ atthi, bhikkhave"ti paramatthato nibbānassa atthibhāvo pakāsitoti veditabbo. Следует понимать, что так этими четырьмя словами, видя их пользу, было показано существование ниббаны в истинном смысле: "монахи, эта ниббана существует".
Ettha udānentena bhagavatā, "bhikkhave"ti ālapane kāraṇaṃ heṭṭhā vuttanayeneva veditabbaṃ.
Iti satthā "atthi, bhikkhave, ajātaṃ abhūtaṃ akataṃ asaṅkhata"nti vatvā tattha hetuṃ dassento "no cetaṃ, bhikkhave"tiādimāha. Так Благословенный, сказав "Монахи, есть нерождённое, неставшее, несозданное, неконструированное", объясняя её причину сказал "Если бы, монахи," и т.д.
Tassāyaṃ saṅkhepattho – bhikkhave, yadi ajātādisabhāvā asaṅkhatā dhātu na abhavissa na siyā, idha loke jātādisabhāvassa rūpādikkhandhapañcakasaṅkhātassa saṅkhatassa nissaraṇaṃ anavasesavūpasamo na paññāyeyya na upalabbheyya na sambhaveyya. И таково краткое объяснение его смысла: монахи, если бы не было, не существовало бы неконструированного элемента, имеющего сущность нерождённого и прочего, в этом мире, имеющем сущность рождённого и прочего, невозможно было бы распознать, не существовало, не было бы способа избавления и безостаточного успокоения конструированного, которым считается пятёрка из совокупности тел и прочего.
Nibbānañhi ārammaṇaṃ katvā pavattamānā sammādiṭṭhiādayo ariyamaggadhammā anavasesakilese samucchindanti. Ведь истинные взгляды и прочее, присутствуя и сделав опорой ниббану, с помощью факторов благородного пути безостаточно уничтожают умственные загрязнения.
Tenettha sabbassapi vaṭṭadukkhassa appavatti apagamo nissaraṇaṃ paññāyati. Благодаря этому здесь можно распознать нефункционирование, расставание и способ избавления от страдания цикла.
Evaṃ byatirekavasena nibbānassa atthibhāvaṃ dassetvā idāni anvayavasenapi taṃ dassetuṃ, "yasmā ca kho"tiādi vuttaṃ.
Taṃ vuttatthameva.
Ettha ca yasmā "apaccayā dhammā, asaṅkhatā dhammā (dha. sa. dukamātikā 7, 8), atthi, bhikkhave, tadāyatanaṃ, yattha neva pathavī (udā. 71), idampi kho ṭhānaṃ duddasaṃ, yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo (mahāva. 8; ma. ni. 1.281; 2.337), asaṅkhatañca vo, bhikkhave, dhammaṃ desessāmi asaṅkhatagāminiñca paṭipada"ntiādīhi (saṃ. ni. 4.366-367) anekehi suttapadehi, "atthi, bhikkhave, ajāta"nti imināpi ca suttena nibbānadhātuyā paramatthato sambhavo sabbalokaṃ anukampamānena sammāsambuddhena desito, tasmā yadipi tattha apaccakkhakārīnampi viññūnaṃ kaṅkhā vā vimati vā natthiyeva.
Ye pana paraneyyabuddhino puggalā, tesaṃ vimativinodanatthaṃ ayamettha adhippāyaniddhāraṇamukhena yuttivicāraṇā – yathā pariññeyyatāya sauttarānaṃ kāmānaṃ rūpādīnañca paṭipakkhabhūtaṃ tabbidhurasabhāvaṃ nissaraṇaṃ paññāyati, evaṃ taṃsabhāvānaṃ sabbesampi saṅkhatadhammānaṃ paṭipakkhabhūtena tabbidhurasabhāvena nissaraṇena bhavitabbaṃ.
Yañcetaṃ nissaraṇaṃ, sā asaṅkhatā dhātu. И этим способом избавления является неконструированный элемент.
Kiñca bhiyyo saṅkhatadhammārammaṇaṃ vipassanāñāṇaṃ api anulomañāṇaṃ kilese samucchedavasena pajahituṃ na sakkoti.
Tathā sammutisaccārammaṇaṃ paṭhamajjhānādīsu ñāṇaṃ vikkhambhanavaseneva kilese pajahati, na samucchedavasena.
Iti saṅkhatadhammārammaṇassa sammutisaccārammaṇassa ca ñāṇassa kilesānaṃ samucchedappahāne asamatthabhāvato tesaṃ samucchedappahānakarassa ariyamaggañāṇassa tadubhayaviparītasabhāvena ārammaṇena bhavitabbaṃ, sā asaṅkhatā dhātu.
Tathā "atthi, bhikkhave, ajātaṃ abhūtaṃ akataṃ asaṅkhata"nti idaṃ nibbānapadassa paramatthato atthibhāvajotakaṃ vacanaṃ aviparītatthaṃ bhagavatā bhāsitattā.
Yañhi bhagavatā bhāsitaṃ, taṃ aviparītatthaṃ paramatthaṃ yathā taṃ "sabbe saṅkhārā aniccā, sabbe saṅkhārā dukkhā, sabbe dhammā anattā"ti (a. ni. 3.137; mahāni. 27), tathā nibbānasaddo katthaci visaye yathābhūtaparamatthavisayo upacāramattavuttisabbhāvato seyyathāpi sīhasaddo.
Atha vā attheva paramatthato asaṅkhatā dhātu, itaratabbiparītavinimuttasabhāvattā seyyathāpi pathavīdhātu vedanāti.
Evamādīhi nayehi yuttitopi asaṅkhatāya dhātuyā paramatthato atthibhāvo veditabbo. Этими и другими уместными способами следует понимать существование неконструированного элемента в истинном смысле.
Tatiyasuttavaṇṇanā niṭṭhitā.
<< Назад 8. Pāṭaligāmiyavaggo