Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Udāna-aṭṭhakathā >> 8. Pāṭaligāmiyavaggo >> Уд 8.1 комментарий
8. Pāṭaligāmiyavaggo Далее >>

Связанные тексты
Отображение колонок



Уд 8.1 комментарий Палийский оригинал

пали khantibalo - русский Комментарии
71.Pāṭaligāmiyavaggassa paṭhame nibbānapaṭisaṃyuttāyāti amatadhātusannissitāya asaṅkhatadhātuyā pavedanavasena pavattāya.
Dhammiyā kathāyāti dhammadesanāya.
Sandassetīti sabhāvasarasalakkhaṇato nibbānaṃ dasseti.
Samādapetīti tameva atthaṃ te bhikkhū gaṇhāpeti.
Samuttejetīti tadatthagahaṇe ussāhaṃ janento tejeti joteti.
Sampahaṃsetīti nibbānaguṇehi sammadeva sabbappakārehi toseti.
Atha vā sandassetīti "so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggā taṇhakkhayo virāgo nirodho"tiādinā (ma. ni. 1.281; 2.337; mahāva. 8) nayeneva sabbathā tena tena pariyāyena tesaṃ tesaṃ ajjhāsayānurūpaṃ sammā dasseti.
Samādapetīti "iminā ariyamaggena taṃ adhigantabba"nti adhigamapaṭipadāya saddhiṃ tattha bhikkhū ninnapoṇapabbhāre karonto sammā ādapeti gaṇhāpeti.
Samuttejetīti etaṃ dukkaraṃ durabhisambhavanti "mā sammāpaṭipattiyaṃ pamādaṃ antarāvosānaṃ āpajjatha, upanissayasampannassa vīriyavato nayidaṃ dukkaraṃ, tasmā sīlavisuddhiādivisuddhipaṭipadāya uṭṭhahatha ghaṭayatha vāyameyyāthā"ti nibbānādhigamāya ussāheti, tattha vā cittaṃ vodapeti.
Sampahaṃsetīti "madanimmadano pipāsavinayo ālayasamugghāto"ti (a. ni. 4.34; itivu. 90), rāgakkhayo dosakkhayo mohakkhayoti (saṃ. ni. 4.367; itivu. 44), asaṅkhatanti (saṃ. ni. 4.367), amatañca santantiādinā ca anekapariyāyena (saṃ. ni. 4.409) nibbānānisaṃsappakāsanena tesaṃ bhikkhūnaṃ cittaṃ tosento hāsento sampahaṃseti samassāseti.
Tedhāti te idha.
Aṭṭhiṃ katvāti "atthi kiñci ayaṃ no attho adhigantabbo"ti evaṃ sallakkhetvā tāya desanāya atthikā hutvā.
Manasi katvāti citte ṭhapetvā anaññavihitā taṃ desanaṃ attano cittagatameva katvā.
Sabbaṃ cetaso samannāharitvāti sabbena kārakacittena ādito paṭṭhāya yāva pariyosānā desanaṃ āvajjetvā, taggatameva ābhogaṃ katvāti attho.
Atha vā sabbaṃ cetaso samannāharitvāti sabbasmā cittato desanaṃ sammā anu anu āharitvā.
Idaṃ vuttaṃ hoti – desentassa yehi cittehi desanā katā, sabbasmā cittato pavattaṃ desanaṃ bahi gantuṃ adento sammā aviparītaṃ anu anu āharitvā attano cittasantānaṃ āharitvā yathādesitadesitaṃ desanaṃ suṭṭhu upadhāretvā.
Ohitasotāti avahitasotā, suṭṭhu upitasotā.
Ohitasotāti vā avikkhittasotā.
Tameva upalabbhamānopi hi savane avikkhepo satisaṃvaro viya cakkhundriyādīsu sotindriyepi vattumarahatīti.
Ettha ca "aṭṭhiṃ katvā"tiādīhi catūhipi padehi tesaṃ bhikkhūnaṃ tapparabhāvato savane ādaradīpanena sakkaccasavanaṃ dasseti.
Etamatthaṃ viditvāti etaṃ tesaṃ bhikkhūnaṃ tassā nibbānapaṭisaṃyuttāya dhammakathāya savane ādarakāritaṃ sabbākārato viditvā.
Imaṃ udānanti imaṃ nibbānassa tabbidhuradhammadesanāmukhena paramatthato vijjamānabhāvavibhāvanaṃ udānaṃ udānesi.
Tattha atthīti vijjati, paramatthato upalabbhatīti attho.
Bhikkhaveti tesaṃ bhikkhūnaṃ ālapanaṃ.
Nanu ca udānaṃ nāma pītisomanassasamuṭṭhāpito vā dhammasaṃvegasamuṭṭhāpito vā dhammapaṭiggāhakanirapekkho udāhāro, tathā ceva ettakesu suttesu āgataṃ, idha kasmā bhagavā udānento te bhikkhū āmantesīti?
Tesaṃ bhikkhūnaṃ saññāpanatthaṃ.
Nibbānapaṭisaṃyuttañhi bhagavā tesaṃ bhikkhūnaṃ dhammaṃ desetvā nibbānaguṇānussaraṇena uppannapītisomanassā udānaṃ udānesi. Ведь преподав этим монахам наставление, связанное с ниббаной, он произнёс это восклицание из-за возникшего восторга и радости благодаря воспоминанию о качествах ниббаны.
Idha nibbānavajjo sabbo sabhāvadhammo paccayāyattavuttikova upalabbhati, na paccayanirapekkho.
Ayaṃ pana nibbānadhammo katamapaccaye upalabbhatīti tesaṃ bhikkhūnaṃ cetoparivitakkamaññāya te ca saññāpetukāmo "atthi, bhikkhave, tadāyatana"ntiādimāha, na ekantatova te paṭiggāhake katvāti veditabbaṃ. Познав мысль этих монахов "у этого явления ниббаны какое условие имеется?", он желая им указать, сказал "монахи, есть эта сфера" и т.д. Следует понимать, что он не пытался сделать этих получателей наставления однозначно уверенными (?).
Tadāyatananti taṃ kāraṇaṃ. "Эта сфера": этот предмет.
Dakāro padasandhikaro.
Nibbānañhi maggaphalañāṇādīnaṃ ārammaṇapaccayabhāvato rūpādīni viya cakkhuviññāṇādīnaṃ ārammaṇapaccayabhūtānīti kāraṇaṭṭhena "āyatana"nti vuccati.
Ettāvatā ca bhagavā tesaṃ bhikkhūnaṃ asaṅkhatāya dhātuyā paramatthato atthibhāvaṃ pavedesi. К этому моменту Благословенный объяснил этим монахам существование неконструированного элемента в истинном смысле.
Tatrāyaṃ dhammanvayo – idha saṅkhatadhammānaṃ vijjamānattā asaṅkhatāyapi dhātuyā bhavitabbaṃ tappaṭipakkhattā sabhāvadhammānaṃ. И вот какой здесь принцип: здесь благодаря наличию конструированных явлений должен быть и неконструированный элемент из-за его противоположности явлениям, имеющим конкретную сущность.
Yathā hi dukkhe vijjamāne tappaṭipakkhabhūtaṃ sukhampi vijjatiyeva, tathā uṇhe vijjamāne sītampi vijjati, pāpadhammesu vijjamānesu kalyāṇadhammāpi vijjanti eva. Ведь при наличии страдания наличествует и удовольствие благодаря его сущности как противоположности, так же и при наличии жары наличествует и прохлада, при наличии дурных способов поведения наличествуют и благие.
Vuttañcetaṃ –
"Yathāpi dukkhe vijjante, sukhaṃ nāmapi vijjati;
Evaṃ bhave vijjamāne, vibhavopi icchitabbako.
"Yathāpi uṇhe vijjante, aparaṃ vijjati sītalaṃ;
Evaṃ tividhaggi vijjante, nibbānaṃ icchitabbakaṃ.
"Yathāpi pāpe vijjante, kalyāṇamapi vijjati;
Evameva jāti vijjante, ajātimapi icchitabbaka"ntiādi. (bu. vaṃ. 2.10-12) –
Apica nibbānassa paramatthato atthibhāvavicāraṇaṃ parato āvibhavissati.
Evaṃ bhagavā asaṅkhatāya dhātuyā paramatthato atthibhāvaṃ sammukhena dassetvā idāni tabbidhuradhammāpohanamukhenassa sabhāvaṃ dassetuṃ, "yattha neva pathavī na āpo"tiādimāha. Так Благословенный, лично объяснив существование неконструированного элемента в истинном смысле, далее начал объяснять сущность через отличие от этого [], говоря "где нет твёрдого (земля), нет жидкого (вода)" и т.д.
Tattha yasmā nibbānaṃ sabbasaṅkhāravidhurasabhāvaṃ yathā saṅkhatadhammesu katthaci natthi, tathā tatthapi sabbe saṅkhatadhammā. Здесь поскольку ниббана имеет сущность отличную от всего конструированного, которой нет у каких-либо конструированных явлений, аналогично и у всех конструированных явлений [сущность отличная от неё].
Na hi saṅkhatāsaṅkhatadhammānaṃ samodhānaṃ sambhavati. Ведь не существует комбинации конструированных и неконструированных явлений.
Tatrāyaṃ atthavibhāvanā – yattha yasmiṃ nibbāne yassaṃ asaṅkhatadhātuyaṃ neva kakkhaḷalakkhaṇā pathavīdhātu atthi, na paggharaṇalakkhaṇā āpodhātu, na uṇhalakkhaṇā tejodhātu, na vitthambhanalakkhaṇā vāyodhātu atthi. Таково здесь объяснение смысла: поскольку в этой ниббане, в этом неконструированном элементе нет элемента твёрдости с его характеристикой [], элемента жидкости с его характеристикой, элемента тепла с его характеристикой [], элемента вибрации с его характеристикой [].
Iti catumahābhūtābhāvavacanena yathā sabbassapi upādārūpassa abhāvo vutto hoti tannissitattā. Так через перечисление четырёх великих элементов сказано и несуществование всей производной материи, из-за того, что она на них опирается.
Evaṃ anavasesato kāmarūpabhavassa tattha abhāvo vutto hoti tadāyattavuttibhāvato. Так объяснено полное отсутствие бытия мира страсти и тонкоматериального мира, потому что они от них зависят.
Na hi mahābhūtanissayena vinā pañcavokārabhavo ekavokārabhavo vā sambhavatīti. Ведь односовокупностное или пятисовокупностное бытие не возникает, будучи лишено опоры в виде великих первоэлементов.
Idāni arūpasabhāvattepi nibbānassa arūpabhavapariyāpannānaṃ dhammānaṃ tattha abhāvaṃ dassetuṃ, "na ākāsānañcāyatanaṃ - pe - na nevasaññānāsaññāyatana"nti vuttaṃ. Далее, чтобы объяснить отсутствие в ниббане и нематериальной природы из-за отсутствия явлений, ограниченных нематериальным бытием, было сказано "нет сферы безграничного пространства... нет сферы ни распознавания ни отсутствия распознавания".
Tattha na ākāsānañcāyatananti saddhiṃ ārammaṇena kusalavipākakiriyabhedo tividhopi ākāsānañcāyatanacittuppādo natthīti attho. Здесь "нет сферы безграничного пространства" в смысле, что нет возникновения умственного состояния сферы безграничного пространства, которое вместе с опорой бывает трёх видов, подразделяясь по проявлению благотворного результата.
Sesesupi eseva nayo. Остальные по тому же принципу.
Yadaggena ca nibbāne kāmalokādīnaṃ abhāvo hoti, tadaggena tattha idhalokaparalokānampi abhāvoti āha – "nāyaṃ loko na paraloko"ti. И поскольку в ниббане мир страсти и прочее отсутствует, поэтому нет этого мира и нет другого мира. Это он объясняет словами "нет этого мира, нет другого мира".
Tassattho – yvāyaṃ "itthattaṃ diṭṭhadhammo idhaloko"ti ca laddhavohāro khandhādiloko, yo ca "tato aññathā paro abhisamparāyo"ti ca laddhavohāro khandhādiloko, tadubhayampi tattha natthīti. Его смысл следующий: называемое в обиходе этим, зримым миром, этим миром и являющееся миром совокупностей и прочего, а также называемое в обиходе тем, другим, за пределами, уделом и являющееся миром совокупностей и прочего - того и другого там нет.
Na ubho candimasūriyāti yasmā rūpagate sati tamo nāma siyā, tamassa ca vidhamanatthaṃ candimasūriyehi vattitabbaṃ. "нет ни луны ни солнца": поскольку при наличии видимого будет темнота, с целью рассеяния темноты должны существовать луна и солнце.
Sabbena sabbaṃ pana yattha rūpagatameva natthi, kuto tattha tamo. Но поскольку там где нет темноты от видимого, откуда там возьмётся темнота?
Tamassa vā vidhamanā candimasūriyā, tasmā candimā sūriyo cāti ubhopi tattha nibbāne natthīti attho. Либо луна и солнце рассеивают темноту, смысл в том, что поэтому в ниббане нет ни луны ни солнца.
Iminā ālokasabhāvataṃyeva nibbānassa dasseti. Этим он объясняет сущность ниббаны как света.
Ettāvatā ca anabhisametāvīnaṃ bhikkhūnaṃ anādimatisaṃsāre supinantepi ananubhūtapubbaṃ paramagambhīraṃ atiduddasaṃ saṇhasukhumaṃ atakkāvacaraṃ accantasantaṃ paṇḍitavedanīyaṃ atipaṇītaṃ amataṃ nibbānaṃ vibhāvento paṭhamaṃ tāva "atthi, bhikkhave, tadāyatana"nti tassa atthibhāvā tesaṃ aññāṇādīni apanetvā "yattha neva pathavī - pe - na ubho candimasūriyā"ti tadaññadhammāpohanamukhena taṃ vibhāveti dhammarājā.
Tena pathavīādisabbasaṅkhatadhammavidhurasabhāvā yā asaṅkhatā dhātu, taṃ nibbānanti dīpitaṃ hoti. Этим объяснено, что неконструированный элемент, являющийся ниббаной, имеет сущность, отличную от сущности всех конструированных явлений из твёрдых и прочих составляющих.
Tenevāha, "tatrāpāhaṃ, bhikkhave, neva āgatiṃ vadāmī"ti. Поэтому он сказал: "И там, говорю я, нет ни прихода"
Tattha tatrāti tasmiṃ.
Apisaddo samuccaye.
Ahaṃ, bhikkhave, yattha saṅkhārapavatte kutoci kassaci āgatiṃ na vadāmi yathāpaccayaṃ tattha dhammamattassa uppajjanato. Я, монахи, при работе конструкций не говорю о том, что кто-то куда-то приходит, есть лишь возникновение явлений согласно условиям.
Evaṃ tasmimpi āyatane nibbāne kutoci āgatiṃ āgamanaṃ neva vadāmi āgantabbaṭṭhānatāya abhāvato. Так и в этой сфере, ниббане, я не говорю, что есть откуда-то приход, поступление, из-за отсутствия места, откуда можно было бы приходить.
Na gatinti katthaci gamanaṃ na vadāmi gantabbaṭṭhānatāya abhāvato. "Нет ухода": я не говорю, что есть ухода куда-либо, из-за отсутствия места, куда можно было бы уходить.
Na hi tattha sattānaṃ ṭhapetvā ñāṇena ārammaṇakaraṇaṃ āgatigatiyo sambhavanti, nāpi ṭhiticutūpapattiyo vadāmi. Ведь там, исключив существ, не происходит прихода и ухода с помощью знания, принимающего его в качестве опоры, и также я говорю, что там нет пребывания, смерти и возрождения.
"Tadāpaha"ntipi pāḷi.
Tassattho – tampi āyatanaṃ gāmantarato gāmantaraṃ viya na āgantabbatāya na āgati, na gantabbatāya na gati, pathavīpabbatādi viya apatiṭṭhānatāya na ṭhiti, apaccayattā vā uppādābhāvo, tato amatasabhāvattā cavanābhāvo, uppādanirodhābhāvato ceva tadubhayaparicchinnāya ṭhitiyā ca abhāvato na ṭhitiṃ na cutiṃ na upapattiṃ vadāmi.
Kevalaṃ pana taṃ arūpasabhāvattā apaccayattā ca na katthaci patiṭṭhitanti appatiṭṭhaṃ. "не установлена": она никак не установлена из-за отсутствия условий и нематериальной сущности.
Tattha pavattābhāvato pavattappaṭipakkhato ca appavattaṃ. Здесь "не движется" из-за отсутствия движения и из-за противоположности движению.
Arūpasabhāvattepi vedanādayo viya kassacipi ārammaṇassa anālambanato upatthambhanirapekkhato ca anārammaṇameva taṃ "āyatana"nti vuttaṃ nibbānaṃ. Подобно ощущению и прочему, имеющему нематериальную природу, не обладая опорой, лишённая поддержки, эта не имеющая опоры ниббана названа сферой.
Ayañca evasaddo appatiṭṭhameva appavattamevāti padadvayenapi yojetabbo.
Esevanto dukkhassāti yadidaṃ "appatiṭṭha"ntiādīhi vacanehi vaṇṇitaṃ thomitaṃ yathāvuttalakkhaṇaṃ nibbānaṃ, eso eva sakalassa vaṭṭadukkhassa anto pariyosānaṃ tadadhigame sati sabbadukkhābhāvato. "Именно это конец страдания": а именно та ниббана, что была восхвалена и прославлена словами "не установлена" и прочими с объяснёнными характеристиками, - лишь она является концом и завершением всего страдания цикла. При приходе к ней всё страдание отсутствует.
Tasmā "dukkhassa anto"ti ayameva tassa sabhāvoti dasseti. Поэтому он объясняет, что "конец страдания" - это её сущность.
Paṭhamasuttavaṇṇanā niṭṭhitā.
8. Pāṭaligāmiyavaggo Далее >>