Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Udāna-aṭṭhakathā >> 6. Jaccandhavaggo >> Уд 6.4 комментарий
6. Jaccandhavaggo

Связанные тексты
Отображение колонок



Уд 6.4 комментарий Палийский оригинал

пали khantibalo - русский Комментарии
54.Catutthe nānātitthiyasamaṇabrāhmaṇaparibbājakāti ettha taranti etena saṃsāroghanti titthaṃ, nibbānamaggo.
Idha pana viparītavipallāsavasena diṭṭhigatikehi tathā gahitadiṭṭhidassanaṃ "tittha"nti adhippetaṃ.
Tasmiṃ sassatādinānākāre titthe niyuttāti nānātitthiyā, nagganigaṇṭhādisamaṇā ceva kaṭhakalāpādibrāhmaṇā ca pokkharasātādiparibbājakā ca samaṇabrāhmaṇaparibbājakā.
Nānātitthiyā ca te samaṇabrāhmaṇaparibbājakā cāti nānātitthiyasamaṇabrāhmaṇaparibbājakā.
"Sassato attā ca loko cā"tiādinā passanti etāya, sayaṃ vā passati, tathā dassanamattameva vāti diṭṭhi, micchābhinivesassetaṃ adhivacanaṃ.
Sassatādivasena nānā anekavidhā diṭṭhiyo etesanti nānādiṭṭhikā.
Sassatādivaseneva khamanaṃ khanti, rocanaṃ ruci, atthato "sassato attā ca loko cā"tiādinā (udā. 55) pavatto cittavipallāso saññāvipallāso ca.
Tathā nānā khantiyo etesanti nānākhantikā, nānā ruciyo etesanti nānārucikā.
Diṭṭhigatikā hi pubbabhāge tathā tathā cittaṃ rocetvā khamāpetvā ca pacchā "idameva saccaṃ moghamañña"nti abhinivisanti.
Atha vā "aniccaṃ nicca"ntiādinā tathā tathā dassanavasena diṭṭhi, khamanavasena khanti, ruccanavasena rucīti evaṃ tīhipi padehi diṭṭhi eva vuttāti veditabbā.
Nānādiṭṭhinissayanissitāti sassatādiparikappavasena nānāvidhaṃ diṭṭhiyā nissayaṃ vatthuṃ kāraṇaṃ, diṭṭhisaṅkhātameva vā nissayaṃ nissitā allīnā upagatā, taṃ anissajjitvā ṭhitāti attho.
Diṭṭhiyopi hi diṭṭhigatikānaṃ abhinivesākārānaṃ nissayā honti.
Santīti atthi saṃvijjanti upalabbhanti.
Eketi ekacce.
Samaṇabrāhmaṇāti pabbajjūpagamena samaṇā, jātiyā brāhmaṇā, lokena vā samaṇāti ca brāhmaṇāti ca evaṃ gahitā.
Evaṃvādinoti evaṃ idāni vattabbākārena vadantīti evaṃvādino.
Evaṃ idāni vattabbākārena pavattā diṭṭhi etesanti evaṃdiṭṭhino.
Tattha dutiyena diṭṭhigatikānaṃ micchābhiniveso dassito, paṭhamena tesaṃ yathābhinivesaṃ paresaṃ tattha patiṭṭhāpanavasena vohāro.
Sassato loko, idameva saccaṃ moghamaññanti ettha lokoti attā. "Мир вечен, только это истина, остальное бесполезно": здесь под миром понимается личность (являющееся мной).
So hi diṭṭhigatikehi lokiyanti ettha puññaṃ pāpaṃ tabbipākā, sayaṃ vā kārakādibhāvena abhiyuttehi lokiyatīti lokoti adhippeto.
Svāyaṃ sassato amaro nicco dhuvoti yadidaṃ amhākaṃ dassanaṃ idameva saccaṃ aviparītaṃ, aññaṃ pana asassatotiādi paresaṃ dassanaṃ moghaṃ micchāti attho. "Она (личность) вечна, бессмертна, постоянна стойка" а именно наше видение "только это истина" не искажённое, другое видение других "не вечна" является бесполезным, ошибочным.
Etena cattāropi sassatavādā dassitā honti. Этим объяснены четыре теории вечности.
Asassatoti na sassato, anicco adhuvo cavanadhammoti attho.
"Asassato"ti sassatabhāvappaṭikkhepeneva ucchedo dīpitoti sattapi ucchedavādā dīpitā honti. "Не вечен" - так объясняется полное уничтожение, при котором отвергается вечное существование. Этим объяснены семь теорий полного уничтожения.
Antavāti sapariyanto parivaṭumo paricchinnappamāṇo, na sabbagatoti attho. "Конечен": имеет границу, округлый, ограниченного размера, не везде простирается.
Etena sarīraparimāṇo aṅguṭṭhaparimāṇo avayavaparimāṇo paramāṇuparimāṇo attāti evamādivādā dassitā honti. Этим объясняется граница тела, граница большого пальца, граница частей тела, граница атома в качестве [границы] личности. Эта и подобные теории.
Anantavāti apariyanto, sabbagatoti attho. "бесконечен" не ограничен, смысл в том, что простирается везде.
Etena kapilakaṇādādivādā dīpitā honti. Этим объясняются доктрина Капилы, Канады и прочих.
Taṃ jīvaṃ taṃsarīranti yaṃ sarīraṃ, tadeva jīvasaṅkhātaṃ vatthu, yañca jīvasaṅkhātaṃ vatthu, tadeva sarīranti jīvañca sarīrañca advayaṃ samanupassati. "Жизненное начало - это то же самое, что и тело": что тело, то и тот предмет, что считается жизненным началом, что считается жизненным началом, то и тело. Они видят недвойственность жизненного начала и тела.
Etena ājīvakānaṃ viya "rūpī attā"ti ayaṃ vādo dassito hoti. Этим, подобно взгляду Адживаков "являющееся мной материально", объясняется такая доктрина.
Aññaṃ jīvaṃ aññaṃ sarīranti iminā pana "arūpī attā"ti ayaṃ vādo dassito. "Жизненное начало - одно, а тело - другое": этим объяснена доктрина типа "являющееся мной нематериально".
Hoti tathāgato paraṃ maraṇāti ettha tathāgatoti satto. "Татхагата существует после смерти": здесь слово "Татхагата" означает существо.
Tañhi diṭṭhigatiko kārakavedakādisaṅkhātaṃ, niccadhuvādisaṅkhātaṃ vā tathābhāvaṃ gatoti tathāgatoti voharati, so maraṇato idhakāyassa bhedato paraṃ uddhaṃ hoti, atthi saṃvijjatīti attho. Ведь впавший во взгляды называет татхагатой того считающегося делателем, испытывающим и прочим или считающегося постоянным, прочным и прочим, что ушёл в такое-то состояние бытия. Смысл в том, что после смерти и разрушения этого тела потом попадает выше, есть, обнаруживается.
Etena sassataggāhamukhena soḷasa saññīvādā aṭṭha asaññīvādā aṭṭha ca nevasaññīnāsaññīvādā dassitā honti. Этим взглядом о вечности объяснены 16 теорий о наличии способности распознавания, 8 теорий об отсутствии способности распознавания, 8 теорий о ни наличии ни отсутствии способности распознавания.
Na hotīti natthi na upalabbhati. "не существует": отсутствует, не обнаруживается.
Etena ucchedavādo dassito. Этим объясняется теория о полном уничтожении.
Hoti ca na ca hotīti atthi ca natthi cāti. "существует и не существует": имеется и отсутствует.
Etena ekaccasassatavādā satta saññīvādā ca dassitā. Этим объяснена теория о частичной вечности и семь теорий о наличии способности распознавания.
Neva hoti na na hotīti iminā pana amarāvikkhepavādo dassitoti veditabbaṃ. "ни существует ни не существует": но этим объяснена доктрина уклончивых ответов.
Ime kira diṭṭhigatikā nānādesato āgantvā sāvatthiyaṃ paṭivasantā ekadā samayappavādake sannipatitvā attano attano vādaṃ paggayha aññavāde khuṃsentā vivādāpannā ahesuṃ. Якобы эти сторонники взглядов, придя из разных местностей, поселились в Саваттхи. Однажды, собравшись в Самаяпавадаке, они поссорились, восхваляя свои собственные взгляды и понося чужие.
Tena vuttaṃ "te bhaṇḍanajātā"tiādi.
Tattha bhaṇḍanaṃ nāma kalahassa pubbabhāgo.
Bhaṇḍanajātāti jātabhaṇḍanā.
Kalahoti kalaho eva, kalassa vā hananato kalaho daṭṭhabbo.
Aññamaññassa viruddhavādaṃ āpannāti vivādāpannā.
Mammaghaṭṭanato mukhameva sattīti mukhasatti, pharusavācā.
Phalūpacārena viya hi kāraṇaṃ kāraṇūpacārena phalampi vohariyati yathā taṃ "sukho buddhuppādo, pāpakammaṃ paccanubhotī"ti ca.
Tāhi mukhasattīhi vitudantā vijjhantā viharanti.
Ediso dhammoti dhammo aviparītasabhāvo ediso evarūpo, yathā mayā vuttaṃ "sassato loko"ti. "[Истинная] теория такова": теория с неискажённой сущностью такая, такова, как мною сказано: "мир вечен".
Nediso dhammoti na ediso dhammo, yathā tayā vuttaṃ "asassato loko"ti, evaṃ sesapadehipi yojetabbaṃ. "[Истинная] теория не такова": не такова [истинная] теория, как ты сказал "мир не вечен". Остальные утверждения объясняются по тому же принципу.
So ca titthiyānaṃ vivādo sakalanagare pākaṭo jāto. И эта ссора аскетов стала заметна во всём городе.
Atha bhikkhū sāvatthiṃ piṇḍāya paviṭṭhā taṃ sutvā "atthi no idaṃ kathāpābhataṃ, yaṃ nūna mayaṃ imaṃ pavattiṃ bhagavato āroceyyāma, appeva nāma taṃ nissāya satthu saṇhasukhumaṃ dhammadesanaṃ labheyyāmā"ti te pacchābhattaṃ dhammadesanākāle bhagavato etamatthaṃ ārocesuṃ. Тогда монахи, войдя в Саваттхи за подаянием, услышали об этом и решили: "У нас есть этот предмет обсуждения, давайте расскажем об этом Благословенному, несомненно на основе этого мы услышим спокойное и утончённое наставление по Дхамме от учителя". После принятия пищи во время наставления по Дхамме они рассказали обо всём Благословенному.
Tena vuttaṃ – "atha kho sambahulā bhikkhū"tiādi.
Taṃ sutvā bhagavā aññatitthiyānaṃ dhammassa ayathābhūtapajānanaṃ pakāsento "aññatitthiyā, bhikkhave"tiādimāha.
Tattha andhāti paññācakkhuvirahena andhā. Здесь "слепые" означает лишённые видения мудрости.
Tenāha "acakkhukā"ti.
Paññā hi idha "cakkhū"ti adhippetā.
Tathā hi vuttaṃ "atthaṃ na jānantī"tiādi.
Tattha atthaṃ na jānantīti idhalokatthaṃ paralokatthaṃ na jānanti, idhalokaparalokesu vuddhiṃ abbhudayaṃ nāvabujjhanti, paramatthe pana nibbāne kathāvakā. Здесь "не знают что является благом" означает, что они не знают что является благом в этом мире и в следующем. Они не понимают что является процветанием и ростом в этом мире и следующем, но [при этом] пытаются рассуждать о высшей цели и ниббане (?).
Ye hi nāma pavattimattepi sammūḷhā, te kathaṃ nivattiṃ jānissantīti. Ведь как те, что заблуждаются даже о настоящем, смогут что-то узнать о прекращении?
Anatthaṃ na jānantīti yadaggena te atthaṃ na jānanti, tadaggena anatthampi na jānanti. "что не является благом": те, что не знают что является благом, как следствие не знают что не является благом.
Yasmā dhammaṃ na jānanti, tasmā adhammampi na jānanti. Поскольку не знают что является истинной теорией, поэтому не знают что не является ей.
Te hi vipariyesaggāhitāya dhammaṃ kusalampi akusalaṃ karonti, adhammampi akusalaṃ kusalaṃ karonti. Ведь они, будучи охвачены ошибочными взглядом, совершают истинное и благотворное как неблаготворное, не истинное и неблаготворное как будто благотворное.
Na kevalañca dhammādhammesu eva, atha kho tassa vipākesupi sammūḷhā. Они заблуждаются не только в отношении [истинной] теории и не истинной, но также и в отношении результатов.
Tathā hi te kammampi vipākaṃ katvā voharanti, vipākampi kammaṃ katvā. Ведь так они приняв камму за результат (каммы) выражают это своё мнение, равно как и приняв результат каммы за камму.
Tathā dhammaṃ sabhāvadhammampi na jānanti, adhammaṃ asabhāvadhammampi na jānanti. Здесь "не знают, что является [истинной] теорией" означает теорию, имеющую [неискажённую?] сущность, и также они не знаю что не является [истинной] теорией, т.е. теорией не имеющей сущности.
Evaṃbhūtā ca sabhāvadhammaṃ asabhāvadhammañca, asabhāvadhammaṃ sabhāvadhammañca katvā pavedenti. При этом приняв теорию с сущностью за теорию без сущности и теорию без сущности за теорию с сущностью, они провозглашают (своё понимание).
Iti bhagavā titthiyānaṃ mohadiṭṭhipaṭilābhabhāvena paññācakkhuvekallato andhabhāvaṃ dassetvā idāni tamatthaṃ jaccandhūpamāya pakāsetuṃ "bhūtapubbaṃ, bhikkhave"tiādimāha.
Tattha bhūtapubbanti pubbe bhūtaṃ, atītakāle nibbattaṃ.
Aññataro rājā ahosīti purātano nāmagottehi loke apākaṭo eko rājā ahosi.
So rājā aññataraṃ purisaṃ āmantesīti tassa kira rañño sobhaggappattaṃ sabbaṅgasampannaṃ attano opavayhaṃ hatthiṃ upaṭṭhānaṃ āgataṃ disvā etadahosi – "bhaddakaṃ vata, bho, hatthiyānaṃ dassanīya"nti.
Tena ca samayena eko jaccandho rājaṅgaṇena gacchati.
Taṃ disvā rājā cintesi – "mahājāniyā kho ime andhā ye evarūpaṃ dassanīyaṃ na labhanti daṭṭhuṃ.
Yaṃnūnāhaṃ imissā sāvatthiyā yattakā jaccandhā sabbe te sannipātāpetvā ekadesaṃ ekadesaṃ hatthena phusāpetvā tesaṃ vacanaṃ suṇeyya"nti.
Keḷisīlo rājā ekena purisena sāvatthiyā sabbe jaccandhe sannipātāpetvā tassa purisassa saññaṃ adāsi "yathā ekeko jaccandho sīsādikaṃ ekekaṃyeva hatthissa aṅgaṃ phusitvā 'hatthī mayā diṭṭho'ti saññaṃ uppādesi, tathā karohī"ti.
So puriso tathā akāsi.
Atha rājā te jaccandhe paccekaṃ pucchi "kīdiso, bhaṇe, hatthī"ti.
Te attanā diṭṭhadiṭṭhāvayavameva hatthiṃ katvā vadantā "ediso hatthī, nediso hatthī"ti aññamaññaṃ kalahaṃ karontā hatthādīhi upakkamitvā rājaṅgaṇe mahantaṃ kolāhalaṃ akaṃsu.
Rājā saparijano tesaṃ taṃ vippakāraṃ disvā phāsukehi bhijjamānehi hadayena uggatena mahāhasitaṃ hasi.
Tena vuttaṃ – "atha kho, bhikkhave, so rājā - pe - attamano ahosī"ti.
Tattha ambhoti ālapanaṃ.
Yāvatakāti yattakā.
Jaccandhāti jātiyā andhā, jātito paṭṭhāya acakkhukā.
Ekajjhanti ekato.
Bhaṇeti abahumānālāpo.
Hatthiṃ dassehīti yathāvuttaṃ hatthiṃ sayāpetvā dassehi.
So ca susikkhitattā aparipphandanto nipajji.
Diṭṭho no hatthīti hatthena parāmasanaṃ dassanaṃ katvā āhaṃsu.
Tena purisena sīsaṃ parāmasāpetvā "ediso hatthī"ti saññāpitattā tādisaṃyeva naṃ hatthiṃ sañjānantā jaccandhā "ediso deva hatthī seyyathāpi kumbho"ti vadiṃsu.
Kumbhoti ca ghaṭoti attho.
Khīloti nāgadantakhīlo.
Soṇḍoti hattho.
Naṅgalīsāti naṅgalassa sirassa īsā.
Kāyoti sarīraṃ.
Koṭṭhoti kusūlo.
Pādoti jaṅgho.
Thūṇoti thambho.
Naṅguṭṭhanti vāḷassa urimappadeso.
Vāladhīti vālassa aggappadeso.
Muṭṭhīhi saṃsumbhiṃsūti muṭṭhiyo bandhitvā pahariṃsu, muṭṭhighātaṃ akaṃsu.
Attamano ahosīti keḷisīlattā so rājā tena jaccandhānaṃ kalahena attamano pahāsena gahitamano ahosi.
Evameva khoti upamāsaṃsandanaṃ. "Точно так же": применение метафоры.
Tassattho – bhikkhave, yathā te jaccandhā acakkhukā ekaṅgadassino anavasesato hatthiṃ apassitvā attanā diṭṭhāvayavamattaṃ hatthisaññāya itarehi diṭṭhaṃ ananujānantā aññamaññaṃ vivādaṃ āpannā kalahaṃ akaṃsu, evameva ime aññatitthiyā sakkāyassa ekadesaṃ rūpavedanādiṃ attano diṭṭhidassanena yathādiṭṭhaṃ "attā"ti maññamānā tassa sassatādibhāvaṃ āropetvā "idameva saccaṃ moghamañña"nti abhinivisitvā aññamaññaṃ vivadanti, yathābhūtaṃ pana atthānatthaṃ dhammādhammañca na jānanti. Смысл её следующий: монахи, как те слепые с рождения и безглазые видевшие только одну часть и не видя слона полностью, имея представление о слоне только в части увиденной ими части и не соглашаясь с увиденным другими, вступили в ссору друг с другом, точно так же эти небуддийские отшельники с помощью самоотождествления увидев с помощью взгляда одну часть из тела, ощущения и прочего согласно увиденному воображают это собой. Вообразив вечность этого и другое, склоняются к мнению "только это истина, остальное бесполезно" и друг с другом ссорятся. Они не знают в соответствии с действительностью благо и не благо, истинную теорию и не истинную.
Tasmā andhā acakkhukā jaccandhapaṭibhāgāti. Поэтому они слепые и безглазые, подобно слепым с рождения.
Etamatthaṃ viditvāti etaṃ titthiyānaṃ dhammasabhāvaṃ yathābhūtaṃ ajānantānaṃ apassantānaṃ jaccandhānaṃ viya hatthimhi yathādassanaṃ micchābhinivesaṃ, tattha ca vivādāpattiṃ sabbākārato viditvā tadatthadīpakaṃ imaṃ udānaṃ udānesi. "поняв значимость этого": познав это незнание и невидение этими отшельниками в соответствии с действительностью явления с сущностью, как слепые с рождения приобретают ошибочную склонность согласно увиденному, увидев во всех деталях это впадение в ссору, объясняя это воскликнул этот клич.
Tattha imesu kira sajjanti, eke samaṇabrāhmaṇāti idhekacce pabbajjūpagamanena samaṇā, jātimattena brāhmaṇā "sassato loko"tiādinayappavattesu imesu eva asāresu diṭṭhigatesu diṭṭhābhinandanavasena, imesu vā rūpādīsu upādānakkhandhesu evaṃ aniccesu dukkhesu vipariṇāmadhammesu taṇhābhinandanadiṭṭhābhinandanānaṃ vasena "etaṃ mamā"tiādinā sajjanti kira.
Aho nesaṃ sammohoti dasseti.
Kirasaddo cettha arucisūcanattho.
Tena tattha saṅgakāraṇābhāvameva dīpeti.
Na kevalaṃ sajjanti eva, atha kho viggayha naṃ vivadanti "na tvaṃ imaṃ dhammavinayaṃ ājānāsi, ahaṃ imaṃ dhammavinayaṃ ājānāmī"tiādinā viggāhikakathānuyogavasena viggayha vivadanti vivādaṃ āpajjanti.
Nanti cettha nipātamattaṃ.
Atha vā viggayha nanti naṃ diṭṭhinissayaṃ sakkāyadiṭṭhimeva vā viparītadassanattā sassatādivasena aññamaññaṃ viruddhaṃ gahetvā vivadanti visesato vadanti, attano eva vādaṃ visiṭṭhaṃ aviparītaṃ katvā abhinivissa voharanti.
Yathā kiṃ?
Janā ekaṅgadassino yatheva jaccandhajanā hatthissa ekekaṅgadassino "yaṃ yaṃ attanā phusitvā ñātaṃ, taṃ tadeva hatthī"ti gahetvā aññamaññaṃ viggayha vivadiṃsu, evaṃsampadamidanti attho.
Ivasaddo cettha luttaniddiṭṭhoti veditabbo.
Catutthasuttavaṇṇanā niṭṭhitā.
6. Jaccandhavaggo