Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Udāna-aṭṭhakathā >> 6. Jaccandhavaggo >> Уд 6.2 комментарий
6. Jaccandhavaggo Далее >>

Связанные тексты
Отображение колонок



Уд 6.2 комментарий Палийский оригинал

пали khantibalo - русский Комментарии
52.Dutiye bahidvārakoṭṭhaketi pāsādadvārakoṭṭhakassa bahi, na vihāradvārakoṭṭhakassa.
So kira pāsādo lohapāsādo viya samantā catudvārakoṭṭhakaparivuto pākāraparikkhitto.
Tesu pācīnadvārakoṭṭhakassa bahi pāsādacchāyāyaṃ pācīnalokadhātuṃ olokento paññattavarabuddhāsane nisinno hoti.
Jaṭilāti jaṭāvanto tāpasavesadhārino.
Nigaṇṭhāti setapaṭanigaṇṭharūpadhārino.
Ekasāṭakāti ekasāṭakanigaṇṭhā viya ekaṃ pilotikakhaṇḍaṃ hatthe bandhitvā tenāpi sarīrassa purimabhāgaṃ paṭicchādetvā vicaraṇakā.
Parūḷhakacchanakhalomāti parūḷhakacchalomā parūḷhanakhā parūḷhaavasesalomā ca, kacchādīsu dīghalomā dīghanakhā cāti attho.
Khārivividhamādāyāti vividhaṃ khārādinānappakāraṃ pabbajitaparikkhārabhaṇḍikaṃ gahetvā.
Avidūre atikkamantīti vihārassa avidūramaggena nagaraṃ pavisanti.
Rājāhaṃ, bhante, pasenadi kosaloti ahaṃ, bhante, rājā pasenadi kosalo, mayhaṃ nāmaṃ tumhe jānāthāti.
Kasmā pana rājā loke aggapuggalassa santike nisinno evarūpānaṃ nagganissirīkānaṃ añjaliṃ paggaṇhātīti?
Saṅgaṇhanatthāya.
Evañhissa ahosi "sacāhaṃ ettakampi etesaṃ na karissāmi, mayaṃ puttadāraṃ pahāya etassatthāya dubbhojanadukkhaseyyādīni anubhoma, ayaṃ amhākaṃ nipaccakāramattampi na karoti.
Tasmiñhi kate amhe 'ocarakā'ti jano aggahetvā 'pabbajitā'icceva sañjānissati, kiṃ imassa bhūtatthakathanenāti attanā diṭṭhaṃ sutaṃ paṭicchādetvā na katheyyuṃ, evaṃ kate pana anigūhitvā kathessantī"ti.
Apica satthu ajjhāsayajānanatthampi evamakāsīti.
Rājā kira bhagavantaṃ upasaṅkamantopi katipayakālaṃ sammāsambodhiṃ na saddahi.
Tenassa evaṃ ahosi "yadi bhagavā sabbaṃ jānāti, mayā imesaṃ nipaccakāraṃ katvā 'ime arahanto'ti vutte nānujāneyya, atha maṃ anuvattanto anujāneyya, kuto tassa sabbaññutā"ti.
Evaṃ so satthu ajjhāsayajānanatthaṃ tathā akāsi.
Bhagavā pana "ujukameva 'na ime samaṇā ocarakā'ti vutte yadipi rājā saddahati, mahājano pana tamatthaṃ ajānanto na saddaheyya, samaṇo gotamo 'rājā attano kathaṃ suṇātī'ti yaṃ kiñci mukhāruḷhaṃ kathetī'ti vadeyya, tadassa dīgharattaṃ ahitāya dukkhāya saṃvatteyya, añño ca guḷhakammaṃ vivaṭaṃ kataṃ bhaveyya, sayameva rājā tesaṃ ocarakabhāvaṃ kathessatī"ti ñatvā "dujjānaṃ kho eta"ntiādimāha.
Tattha kāmabhogināti iminā pana rāgābhibhavaṃ, ubhayenāpi vikkhittacittataṃ dasseti.
Puttasambādhasayananti puttehi sambādhasayanaṃ.
Ettha ca puttasīsena dārapariggahaṃ, puttadāresu uppilāvitena tesaṃ gharāvāsādihetu sokābhibhavena cittassa saṃkiliṭṭhataṃ dasseti.
Kāsikacandananti saṇhacandanaṃ, kāsikavatthañca candanañcāti vā attho.
Mālāgandhavilepananti vaṇṇagandhatthāya mālā, sugandhabhāvatthāya gandhaṃ, chavirāgakaraṇatthāya vilepanaṃ dhārentena.
Jātarūparajatanti suvaṇṇañceva avasiṭṭhadhanañca.
Sādiyantenāti paṭiggaṇhantena.
Sabbenapi kāmesu abhigiddhabhāvameva pakāseti.
Saṃvāsenāti sahavāsena.
Sīlaṃ veditabbanti "ayaṃ pesalo vā dussīlo vā"ti saṃvasantena ekasmiṃ ṭhāne saha vasantena jānitabbo.
Tañca kho dīghena addhunā na ittaranti tañca sīlaṃ dīghena kālena veditabbaṃ, na ittarena.
Katipayadivase hi saññatākāro saṃvutindriyākāro ca hutvā sakkā dassetuṃ.
Manasi karotā no amanasi karotāti tampi "sīlamassa pariggaṇhissāmī"ti manasi karontena paccavekkhantena sakkā jānituṃ, na itarena.
Paññavatāti tampi sappaññeneva paṇḍitena.
Bālo hi manasi karontopi jānituṃ na sakkoti.
Saṃvohārenāti kathanena.
"Yo hi koci manussesu, vohāraṃ upajīvati;
Evaṃ vāseṭṭha jānāhi, vāṇijo so na brāhmaṇo"ti. (su. ni. 619) –
Ettha hi vāṇijjaṃ vohāro nāma.
"Cattāro ariyavohārā"ti (dī. ni. 3.313) ettha cetanā.
"Saṅkhā samaññā paññatti vohāro"ti (dha. sa. 1313-1315) ettha paññatti.
"Vohāramattena so vohareyyā"ti (saṃ. ni. 1.25) ettha kathā vohāro.
Idhāpi so eva adhippeto.
Ekaccassa hi sammukhākathā parammukhākathāya na sameti, parammukhākathā sammukhākathāya, tathā purimakathā pacchimakathāya, pacchimakathā ca purimakathāya.
So kathentoyeva sakkā jānituṃ "asuci eso puggalo"ti.
Sucisīlassa pana purimaṃ pacchimena, pacchimañca purimena, sammukhā kathitañca parammukhā kathitena, parammukhā kathitañca sammukhā kathitena sameti, tasmā kathentena sakkā sucibhāvo jānitunti pakāsento āha – "saṃvohārena soceyyaṃ veditabba"nti.
Thāmoti ñāṇathāmo.
Yassa hi ñāṇathāmo natthi, so uppannesu upaddavesu gahetabbagahaṇaṃ kattabbakaraṇaṃ apassanto advārikaṃ gharaṃ paviṭṭho viya carati.
Tenāha – "āpadāsu kho, mahārāja,thāmo veditabbo"ti.
Sākacchāyāti sahakathāya.
Duppaññassa hi kathā udake geṇḍu viya uplavati, paññavato kathentassa paṭibhānaṃ anantaṃ hoti.
Udakavipphandaneneva hi maccho khuddako mahanto vāti paññāyati.
Iti bhagavā rañño ujukameva te "ime nāmā"ti avatvā arahantānaṃ anarahantānañca jānanūpāyaṃ pakāsesi.
Rājā taṃ sutvā bhagavato sabbaññutāya desanāvilāsena ca abhippasanno "acchariyaṃ, bhante"tiādinā attano pasādaṃ pakāsetvā idāni te yāthāvato bhagavato ārocento "ete, bhante, mama purisā carā"tiādimāha.
Tattha carāti apabbajitā eva pabbajitarūpena raṭṭhapiṇḍaṃ bhuñjantā paṭicchannakammantattā.
Ocarakāti heṭṭhā carakā.
Carā hi pabbatamatthakena carantāpi heṭṭhā carakāva nihīnakammattā.
Atha vā ocarakāti carapurisā.
Ocaritvāti avacaritvā vīmaṃsitvā, tasmiṃ tasmiṃ dese taṃ taṃ pavattiṃ ñatvāti attho.
Osārissāmīti paṭipajjissāmi, karissāmīti attho.
Rajojallanti rajañca malañca.
Pavāhetvāti suṭṭhu vikkhālanavasena apanetvā.
Kappitakesamassūti alaṅkārasatthe vuttavidhinā kappakehi chinnakesamassū.
Kāmaguṇehīti kāmakoṭṭhāsehi, kāmabandhanehi vā samappitāti suṭṭhu appitā allīnā.
Samaṅgibhūtāti sahabhūtā.
Paricāressantīti indriyāni samantato cāressanti kīḷāpessanti vā.
Etamatthaṃ viditvāti etaṃ tesaṃ rājapurisānaṃ attano udarassa kāraṇā pabbajitavesena lokavañcanasaṅkhātaṃ atthaṃ viditvā.
Imaṃ udānanti imaṃ parādhīnatāparavañcanatāpaṭikkhepavibhāvanaṃ udānaṃ udānesi.
Tattha na vāyameyya sabbatthāti dūteyyaocarakakammādike sabbasmiṃ pāpadhamme ime rājapurisā viya pabbajito na vāyameyya, vāyāmaṃ ussāhaṃ na kareyya, sabbattha yattha katthaci vāyāmaṃ akatvā appamattakepi puññasmiṃyeva vāyameyyāti adhippāyo. Здесь "не прилагать усилий повсеместно [=где попало]" - ушедший в бездомную жизнь не должен прилагать усилий в таких делах как передача сообщений, шпионаж и другие дурные дела, подобно совершаемым слугами правителя. Здесь подразумевается, что он не должен прилагать старательного усилия [в таких делах], не приложив никакого старания в них, ему надлежит старательно прилагать усилия только в благих делах.
Nāññassa puriso siyāti pabbajitarūpena aññassa puggalassa sevakapuriso na siyā. "Не быть чужим слугой" - тот, кто принял облик ушедшего в бездомную жизнь, чужим прислужником не должен быть.
Kasmā? Почему?
Evarūpassapi ocarakādipāpakammassa kattabbattā. Потому что такому человеку (слуге) надлежит совершать дурные поступки, как шпионаж и подобные.
Nāññaṃ nissāya jīveyyāti aññaṃ paraṃ issarādiṃ nissāya "tappaṭibaddhaṃ me sukhadukkha"nti evaṃcitto hutvā na jīvikaṃ pavatteyya, attadīpo attasaraṇo anaññasaraṇo eva bhaveyya. "Не должен жить, завися от другого" - завися от другого как от хозяина и т.п., подумав "я к нему привязан в радости и страдании (?)" - так жить не должен. Ему лишь надлежит развивать понимание "я сам себе остров", "я сам себе прибежище" и нет другого прибежища.
Atha vā anatthāvahato "ocaraṇa"nti laddhanāmakattā aññaṃ akusalakammaṃ nissāya na jīveyya. Или же действуя во вред, совершая другое неблаготворное дело помимо занятий шпионажем, - так жить не должен.
Dhammena na vaṇiṃ careti dhanādiatthāya dhammaṃ na katheyya. "Не должен разгуливать торгуя доктриной (Дхаммой)" - не должен проповедовать Дхамму ради богатства (вознаграждения) и прочего.
Yo hi dhanādihetu paresaṃ dhammaṃ deseti, so dhammena vāṇijjaṃ karoti nāma, evaṃ dhammena taṃ na careyya. Ведь тот, то обучает других Дхамме ради богатства и прочего, зовётся тем, кто занимается торговлей Дхаммой, так с Дхаммой он не должен разгуливать.
Atha vā dhanādīnaṃ atthāya kosalarañño puriso viya ocarakādikammaṃ karonto parehi anāsaṅkanīyatāya pabbajjāliṅgasamādānādīni anutiṭṭhanto dhammena vāṇijjaṃ karoti nāma. Или же ради богатства и прочего подобно слугам короля Косалы совершая шпионаж и другие поступки, исполняя это, будучи вне подозрения благодаря принятию облика ушедшего в бездомную жизнь и другим подобным способам - это зовётся торговлей Дхаммой.
Yopi idha parisuddhaṃ brahmacariyaṃ carantopi aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ carati, sopi dhammena vāṇijjaṃ karoti nāma, evaṃ dhammena vāṇijjaṃ na care, na kareyyāti attho. И тот, кто здесь (в системе Будды?) ведя чистую возвышенную жизнь делает это с целью достичь перерождения в каком-либо собрании божеств, он также называется занимающимся торговлей Дхаммой. Смысл строки в том, что он не должен разгуливать с такой торговлей Дхаммой, не должен так поступать.
Dutiyasuttavaṇṇanā niṭṭhitā.
6. Jaccandhavaggo Далее >>