Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 15. Коллекция об отсутствии начала >> СН 15.10
<< Назад 15. Коллекция об отсутствии начала Далее >>
Отображение колонок



СН 15.10 Палийский оригинал

пали Комментарии
133.Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate.
Tatra kho bhagavā bhikkhū āmantesi – "bhikkhavo"ti.
"Bhadante"ti te bhikkhū bhagavato paccassosuṃ.
Bhagavā etadavoca –
"Anamataggoyaṃ, bhikkhave, saṃsāro - pe - ekapuggalassa, bhikkhave, kappaṃ sandhāvato saṃsarato siyā evaṃ mahā aṭṭhikaṅkalo aṭṭhipuñjo aṭṭhirāsi yathāyaṃ vepullo pabbato, sace saṃhārako assa, sambhatañca na vinasseyya.
Taṃ kissa hetu?
Anamataggoyaṃ, bhikkhave, saṃsāro - pe - alaṃ vimuccitu"nti.
Idamavoca bhagavā.
Idaṃ vatvāna sugato athāparaṃ etadavoca satthā –
"Ekassekena kappena, puggalassaṭṭhisañcayo;
Siyā pabbatasamo rāsi, iti vuttaṃ mahesinā.
"So kho panāyaṃ akkhāto, vepullo pabbato mahā;
Uttaro gijjhakūṭassa, magadhānaṃ giribbaje.
"Yato ca ariyasaccāni, sammappaññāya passati;
Dukkhaṃ dukkhasamuppādaṃ, dukkhassa ca atikkamaṃ;
Ariyaṃ caṭṭhaṅgikaṃ maggaṃ, dukkhūpasamagāminaṃ.
"Sa sattakkhattuṃparamaṃ, sandhāvitvāna puggalo;
Dukkhassantakaro hoti, sabbasaṃyojanakkhayā"ti. dasamaṃ;
Paṭhamo vaggo.
Tassuddānaṃ –
Tiṇakaṭṭhañca pathavī, assu khīrañca pabbataṃ;
Sāsapā sāvakā gaṅgā, daṇḍo ca puggalena cāti.
<< Назад 15. Коллекция об отсутствии начала Далее >>