Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 12. Коллекция об обусловленности >> СН 12.55
<< Назад 12. Коллекция об обусловленности Далее >>
Отображение колонок



СН 12.55 Палийский оригинал

пали Комментарии
55.Sāvatthiyaṃ viharati - pe - "upādāniyesu, bhikkhave, dhammesu assādānupassino viharato taṇhā pavaḍḍhati.
Taṇhāpaccayā upādānaṃ; upādānapaccayā bhavo - pe - evametassa kevalassa dukkhakkhandhassa samudayo hoti".
"Seyyathāpi, bhikkhave, mahārukkho.
Tassa yāni ceva mūlāni adhogamāni, yāni ca tiriyaṅgamāni, sabbāni tāni uddhaṃ ojaṃ abhiharanti.
Evañhi so, bhikkhave, mahārukkho tadāhāro tadupādāno ciraṃ dīghamaddhānaṃ tiṭṭheyya.
Evameva kho, bhikkhave, upādāniyesu dhammesu assādānupassino viharato taṇhā pavaḍḍhati.
Taṇhāpaccayā upādānaṃ - pe - evametassa kevalassa dukkhakkhandhassa samudayo hoti.
"Upādāniyesu, bhikkhave, dhammesu ādīnavānupassino viharato taṇhā nirujjhati.
Taṇhānirodhā upādānanirodho; upādānanirodhā bhavanirodho - pe - evametassa kevalassa dukkhakkhandhassa nirodho hoti.
"Seyyathāpi, bhikkhave, mahārukkho.
Atha puriso āgaccheyya kuddālapiṭakaṃ [kudālapiṭakaṃ (aññattha)] ādāya.
So taṃ rukkhaṃ mūle chindeyya, mūlaṃ chinditvā palikhaṇeyya [paliṃkhaṇeyya (pī. ka.)], palikhaṇitvā mūlāni uddhareyya antamaso usīranāḷimattānipi.
So taṃ rukkhaṃ khaṇḍākhaṇḍikaṃ chindeyya, khaṇḍākhaṇḍikaṃ chinditvā phāleyya, phāletvā sakalikaṃ sakalikaṃ kareyya, sakalikaṃ sakalikaṃ karitvā vātātape visoseyya; vātātape visosetvā agginā ḍaheyya, agginā ḍahetvā masiṃ kareyya, masiṃ karitvā mahāvāte vā ophuṇeyya [opuneyya (sī. pī.), ophuneyya (syā. kaṃ. ka.)] nadiyā vā sīghasotāya pavāheyya.
Evañhi so, bhikkhave, mahārukkho ucchinnamūlo assa tālāvatthukato anabhāvaṃkato [anabhāvakato (sī.), anabhāvaṅgato (syā. kaṃ.)] āyatiṃ anuppādadhammo.
Evameva kho, bhikkhave, upādāniyesu dhammesu ādīnavānupassino viharato taṇhā nirujjhati.
Taṇhānirodhā upādānanirodho; upādānanirodhā bhavanirodho - pe - evametassa kevalassa dukkhakkhandhassa nirodho hotī"ti.
Pañcamaṃ.
<< Назад 12. Коллекция об обусловленности Далее >>