пали | Комментарии |
60.Ekaṃ samayaṃ bhagavā kurūsu viharati kammāsadhammaṃ nāma kurūnaṃ nigamo.
|
|
Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
|
|
Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca – "acchariyaṃ, bhante, abbhutaṃ, bhante!
|
|
Yāva gambhīro cāyaṃ, bhante, paṭiccasamuppādo gambhīrāvabhāso ca, atha ca pana me uttānakuttānako viya khāyatī"ti.
|
|
"Mā hevaṃ, ānanda, mā hevaṃ, ānanda [mā hevaṃ ānanda avaca mā hevaṃ ānanda avaca (dī. ni. 2 mahānidānasutte)] !
|
|
Gambhīro cāyaṃ, ānanda, paṭiccasamuppādo gambhīrāvabhāso ca.
|
|
Etassa, ānanda, dhammassa ananubodhā appaṭivedhā evamayaṃ pajā tantākulakajātā kulagaṇṭhikajātā [guḷāguṇṭhikajātā (sī.), guḷīguṇṭhikajātā (syā. kaṃ.)] muñjapabbajabhūtā [muñjababbajabhūtā (sī.)] apāyaṃ duggatiṃ vinipātaṃ saṃsāraṃ nātivattati.
|
|
"Upādāniyesu, ānanda, dhammesu assādānupassino viharato taṇhā pavaḍḍhati.
|
|
Taṇhāpaccayā upādānaṃ; upādānapaccayā bhavo; bhavapaccayā jāti; jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti.
|
|
Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
|
|
"Seyyathāpi, ānanda, mahārukkho.
|
|
Tassa yāni ceva mūlāni adhogamāni, yāni ca tiriyaṅgamāni, sabbāni tāni uddhaṃ ojaṃ abhiharanti.
|
|
Evañhi so, ānanda, mahārukkho tadāhāro tadupādāno ciraṃ dīghamaddhānaṃ tiṭṭheyya.
|
|
Evameva kho, ānanda, upādāniyesu dhammesu assādānupassino viharato taṇhā pavaḍḍhati.
|
|
Taṇhāpaccayā upādānaṃ ; upādānapaccayā bhavo - pe - evametassa kevalassa dukkhakkhandhassa samudayo hoti.
|
|
"Upādāniyesu, ānanda, dhammesu ādīnavānupassino viharato taṇhā nirujjhati.
|
|
Taṇhānirodhā upādānanirodho; upādānanirodhā bhavanirodho - pe - evametassa kevalassa dukkhakkhandhassa nirodho hoti.
|
|
"Seyyathāpi, ānanda, mahārukkho.
|
|
Atha puriso āgaccheyya kuddālapiṭakaṃ ādāya.
|
|
So taṃ rukkhaṃ mūle chindeyya, mūle chetvā palikhaṇeyya, palikhaṇitvā mūlāni uddhareyya antamaso usīranāḷimattānipi.
|
|
So taṃ rukkhaṃ khaṇḍākhaṇḍikaṃ chindeyya.
|
|
Khaṇḍākhaṇḍikaṃ chinditvā phāleyya; phāletvā sakalikaṃ sakalikaṃ kareyya, sakalikaṃ sakalikaṃ karitvā vātātape visoseyya, vātātape visosetvā agginā ḍaheyya, agginā ḍahetvā masiṃ kareyya, masiṃ karitvā mahāvāte vā ophuṇeyya, nadiyā vā sīghasotāya pavāheyya.
|
|
Evañhi so, ānanda, mahārukkho ucchinnamūlo assa tālāvatthukato anabhāvaṅkato āyatiṃ anuppādadhammo.
|
|
Evameva kho, ānanda, upādāniyesu dhammesu ādīnavānupassino viharato taṇhā nirujjhati.
|
|
Taṇhānirodhā upādānanirodho; upādānanirodhā bhavanirodho; bhavanirodhā jātinirodho; jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti.
|
|
Evametassa kevalassa dukkhakkhandhassa nirodho hotī"ti.
|
|
Dasamaṃ.
|
|
Dukkhavaggo chaṭṭho.
|
|
Tassuddānaṃ –
|
|
Parivīmaṃsanupādānaṃ, dve ca saṃyojanāni ca;
|
|
Mahārukkhena dve vuttā, taruṇena ca sattamaṃ;
|
|
Nāmarūpañca viññāṇaṃ, nidānena ca te dasāti.
|
|