пали | Комментарии |
35.Sāvatthiyaṃ viharati - pe - "avijjāpaccayā, bhikkhave, saṅkhārā; saṅkhārapaccayā viññāṇaṃ - pe - evametassa kevalassa dukkhakkhandhassa samudayo hotī"ti.
|
|
Evaṃ vutte, aññataro bhikkhu bhagavantaṃ etadavoca – "'katamaṃ nu kho, bhante, jarāmaraṇaṃ, kassa ca panidaṃ jarāmaraṇa'nti?
|
|
'No kallo pañho'ti bhagavā avoca, 'katamaṃ jarāmaraṇaṃ, kassa ca panidaṃ jarāmaraṇa'nti iti vā, bhikkhu, yo vadeyya, 'aññaṃ jarāmaraṇaṃ aññassa ca panidaṃ jarāmaraṇa'nti, iti vā, bhikkhu, yo vadeyya, ubhayametaṃ ekatthaṃ byañjanameva nānaṃ.
|
|
Taṃ jīvaṃ taṃ sarīranti vā, bhikkhu, diṭṭhiyā sati brahmacariyavāso na hoti.
|
|
Aññaṃ jīvaṃ aññaṃ sarīranti vā, bhikkhu, diṭṭhiyā sati brahmacariyavāso na hoti.
|
|
Ete te, bhikkhu, ubho ante anupagamma majjhena tathāgato dhammaṃ deseti – 'jātipaccayā jarāmaraṇa"'nti.
|
|
"Katamā nu kho, bhante, jāti, kassa ca panāyaṃ jātī"ti?
|
|
"No kallo pañho"ti bhagavā avoca, "'katamā jāti, kassa ca panāyaṃ jātī'ti iti vā, bhikkhu, yo vadeyya, 'aññā jāti aññassa ca panāyaṃ jātī'ti iti vā, bhikkhu, yo vadeyya, ubhayametaṃ ekatthaṃ byañjanameva nānaṃ.
|
|
Taṃ jīvaṃ taṃ sarīranti vā, bhikkhu, diṭṭhiyā sati brahmacariyavāso na hoti.
|
|
Aññaṃ jīvaṃ aññaṃ sarīranti vā, bhikkhu, diṭṭhiyā sati brahmacariyavāso na hoti.
|
|
Ete te, bhikkhu, ubho ante anupagamma majjhena tathāgato dhammaṃ deseti – 'bhavapaccayā jātī"'ti.
|
|
"Katamo nu kho, bhante, bhavo, kassa ca panāyaṃ bhavo"ti?
|
|
"No kallo pañho"ti bhagavā avoca, "'katamo bhavo, kassa ca panāyaṃ bhavo'ti iti vā, bhikkhu, yo vadeyya, 'añño bhavo aññassa ca panāyaṃ bhavo'ti iti vā, bhikkhu, yo vadeyya, ubhayametaṃ ekatthaṃ byañjanameva nānaṃ.
|
|
Taṃ jīvaṃ taṃ sarīranti vā, bhikkhu, diṭṭhiyā sati brahmacariyavāso na hoti; aññaṃ jīvaṃ aññaṃ sarīranti vā, bhikkhu, diṭṭhiyā sati brahmacariyavāso na hoti.
|
|
Ete te, bhikkhu, ubho ante anupagamma majjhena tathāgato dhammaṃ deseti – 'upādānapaccayā bhavo'ti - pe - 'taṇhāpaccayā upādānanti… vedanāpaccayā taṇhāti… phassapaccayā vedanāti… saḷāyatanapaccayā phassoti… nāmarūpapaccayā saḷāyatananti… viññāṇapaccayā nāmarūpanti… saṅkhārapaccayā viññāṇa"'nti.
|
|
"Katame nu kho, bhante, saṅkhārā, kassa ca panime saṅkhārā"ti?
|
|
"No kallo pañho"ti bhagavā avoca, "'katame saṅkhārā kassa ca panime saṅkhārā'ti iti vā, bhikkhu, yo vadeyya, 'aññe saṅkhārā aññassa ca panime saṅkhārā'ti iti vā, bhikkhu, yo vadeyya, ubhayametaṃ ekatthaṃ byañjanameva nānaṃ.
|
|
Taṃ jīvaṃ taṃ sarīranti vā, bhikkhu, diṭṭhiyā sati brahmacariyavāso na hoti; aññaṃ jīvaṃ aññaṃ sarīranti vā, bhikkhu, diṭṭhiyā sati brahmacariyavāso na hoti.
|
|
Ete te, bhikkhu, ubho ante anupagamma majjhena tathāgato dhammaṃ deseti – 'avijjāpaccayā saṅkhārā"'ti.
|
|
"Avijjāya tveva, bhikkhu, asesavirāganirodhā yānissa tāni visūkāyikāni visevitāni vipphanditāni kānici kānici.
|
|
'Katamaṃ jarāmaraṇaṃ, kassa ca panidaṃ jarāmaraṇaṃ' iti vā, 'aññaṃ jarāmaraṇaṃ, aññassa ca panidaṃ jarāmaraṇaṃ' iti vā, 'taṃ jīvaṃ taṃ sarīraṃ' iti vā, 'aññaṃ jīvaṃ aññaṃ sarīraṃ' iti vā.
|
|
Sabbānissa tāni pahīnāni bhavanti ucchinnamūlāni tālāvatthukatāni anabhāvaṅkatāni āyatiṃ anuppādadhammāni.
|
|
"Avijjāya tveva, bhikkhu, asesavirāganirodhā yānissa tāni visūkāyikāni visevitāni vipphanditāni kānici kānici.
|
|
'Katamā jāti, kassa ca panāyaṃ jāti' iti vā, 'aññā jāti, aññassa ca panāyaṃ jāti' iti vā, 'taṃ jīvaṃ taṃ sarīraṃ' iti vā, 'aññaṃ jīvaṃ aññaṃ sarīraṃ' iti vā.
|
|
Sabbānissa tāni pahīnāni bhavanti ucchinnamūlāni tālāvatthukatāni anabhāvaṅkatāni āyatiṃ anuppādadhammāni.
|
|
"Avijjāya tveva, bhikkhu, asesavirāganirodhā yānissa tāni visūkāyikāni visevitāni vipphanditāni kānici kānici.
|
|
Katamo bhavo - pe - katamaṃ upādānaṃ… katamā taṇhā… katamā vedanā… katamo phasso… katamaṃ saḷāyatanaṃ… katamaṃ nāmarūpaṃ… katamaṃ viññāṇaṃ - pe -.
|
|
"Avijjāya tveva, bhikkhu, asesavirāganirodhā yānissa tāni visūkāyikāni visevitāni vipphanditāni kānici kānici.
|
|
'Katame saṅkhārā, kassa ca panime saṅkhārā' iti vā, 'aññe saṅkhārā, aññassa ca panime saṅkhārā' iti vā, 'taṃ jīvaṃ taṃ sarīraṃ' iti vā, 'aññaṃ jīvaṃ, aññaṃ sarīraṃ' iti vā.
|
|
Sabbānissa tāni pahīnāni bhavanti ucchinnamūlāni tālāvatthukatāni anabhāvaṅkatāni āyatiṃ anuppādadhammānī"ti.
|
|
Pañcamaṃ.
|
|