Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 12. Коллекция об обусловленности >> СН 12.35
<< Назад 12. Коллекция об обусловленности Далее >>
Отображение колонок



СН 12.35 Палийский оригинал

пали Комментарии
35.Sāvatthiyaṃ viharati - pe - "avijjāpaccayā, bhikkhave, saṅkhārā; saṅkhārapaccayā viññāṇaṃ - pe - evametassa kevalassa dukkhakkhandhassa samudayo hotī"ti.
Evaṃ vutte, aññataro bhikkhu bhagavantaṃ etadavoca – "'katamaṃ nu kho, bhante, jarāmaraṇaṃ, kassa ca panidaṃ jarāmaraṇa'nti?
'No kallo pañho'ti bhagavā avoca, 'katamaṃ jarāmaraṇaṃ, kassa ca panidaṃ jarāmaraṇa'nti iti vā, bhikkhu, yo vadeyya, 'aññaṃ jarāmaraṇaṃ aññassa ca panidaṃ jarāmaraṇa'nti, iti vā, bhikkhu, yo vadeyya, ubhayametaṃ ekatthaṃ byañjanameva nānaṃ.
Taṃ jīvaṃ taṃ sarīranti vā, bhikkhu, diṭṭhiyā sati brahmacariyavāso na hoti.
Aññaṃ jīvaṃ aññaṃ sarīranti vā, bhikkhu, diṭṭhiyā sati brahmacariyavāso na hoti.
Ete te, bhikkhu, ubho ante anupagamma majjhena tathāgato dhammaṃ deseti – 'jātipaccayā jarāmaraṇa"'nti.
"Katamā nu kho, bhante, jāti, kassa ca panāyaṃ jātī"ti?
"No kallo pañho"ti bhagavā avoca, "'katamā jāti, kassa ca panāyaṃ jātī'ti iti vā, bhikkhu, yo vadeyya, 'aññā jāti aññassa ca panāyaṃ jātī'ti iti vā, bhikkhu, yo vadeyya, ubhayametaṃ ekatthaṃ byañjanameva nānaṃ.
Taṃ jīvaṃ taṃ sarīranti vā, bhikkhu, diṭṭhiyā sati brahmacariyavāso na hoti.
Aññaṃ jīvaṃ aññaṃ sarīranti vā, bhikkhu, diṭṭhiyā sati brahmacariyavāso na hoti.
Ete te, bhikkhu, ubho ante anupagamma majjhena tathāgato dhammaṃ deseti – 'bhavapaccayā jātī"'ti.
"Katamo nu kho, bhante, bhavo, kassa ca panāyaṃ bhavo"ti?
"No kallo pañho"ti bhagavā avoca, "'katamo bhavo, kassa ca panāyaṃ bhavo'ti iti vā, bhikkhu, yo vadeyya, 'añño bhavo aññassa ca panāyaṃ bhavo'ti iti vā, bhikkhu, yo vadeyya, ubhayametaṃ ekatthaṃ byañjanameva nānaṃ.
Taṃ jīvaṃ taṃ sarīranti vā, bhikkhu, diṭṭhiyā sati brahmacariyavāso na hoti; aññaṃ jīvaṃ aññaṃ sarīranti vā, bhikkhu, diṭṭhiyā sati brahmacariyavāso na hoti.
Ete te, bhikkhu, ubho ante anupagamma majjhena tathāgato dhammaṃ deseti – 'upādānapaccayā bhavo'ti - pe - 'taṇhāpaccayā upādānanti… vedanāpaccayā taṇhāti… phassapaccayā vedanāti… saḷāyatanapaccayā phassoti… nāmarūpapaccayā saḷāyatananti… viññāṇapaccayā nāmarūpanti… saṅkhārapaccayā viññāṇa"'nti.
"Katame nu kho, bhante, saṅkhārā, kassa ca panime saṅkhārā"ti?
"No kallo pañho"ti bhagavā avoca, "'katame saṅkhārā kassa ca panime saṅkhārā'ti iti vā, bhikkhu, yo vadeyya, 'aññe saṅkhārā aññassa ca panime saṅkhārā'ti iti vā, bhikkhu, yo vadeyya, ubhayametaṃ ekatthaṃ byañjanameva nānaṃ.
Taṃ jīvaṃ taṃ sarīranti vā, bhikkhu, diṭṭhiyā sati brahmacariyavāso na hoti; aññaṃ jīvaṃ aññaṃ sarīranti vā, bhikkhu, diṭṭhiyā sati brahmacariyavāso na hoti.
Ete te, bhikkhu, ubho ante anupagamma majjhena tathāgato dhammaṃ deseti – 'avijjāpaccayā saṅkhārā"'ti.
"Avijjāya tveva, bhikkhu, asesavirāganirodhā yānissa tāni visūkāyikāni visevitāni vipphanditāni kānici kānici.
'Katamaṃ jarāmaraṇaṃ, kassa ca panidaṃ jarāmaraṇaṃ' iti vā, 'aññaṃ jarāmaraṇaṃ, aññassa ca panidaṃ jarāmaraṇaṃ' iti vā, 'taṃ jīvaṃ taṃ sarīraṃ' iti vā, 'aññaṃ jīvaṃ aññaṃ sarīraṃ' iti vā.
Sabbānissa tāni pahīnāni bhavanti ucchinnamūlāni tālāvatthukatāni anabhāvaṅkatāni āyatiṃ anuppādadhammāni.
"Avijjāya tveva, bhikkhu, asesavirāganirodhā yānissa tāni visūkāyikāni visevitāni vipphanditāni kānici kānici.
'Katamā jāti, kassa ca panāyaṃ jāti' iti vā, 'aññā jāti, aññassa ca panāyaṃ jāti' iti vā, 'taṃ jīvaṃ taṃ sarīraṃ' iti vā, 'aññaṃ jīvaṃ aññaṃ sarīraṃ' iti vā.
Sabbānissa tāni pahīnāni bhavanti ucchinnamūlāni tālāvatthukatāni anabhāvaṅkatāni āyatiṃ anuppādadhammāni.
"Avijjāya tveva, bhikkhu, asesavirāganirodhā yānissa tāni visūkāyikāni visevitāni vipphanditāni kānici kānici.
Katamo bhavo - pe - katamaṃ upādānaṃ… katamā taṇhā… katamā vedanā… katamo phasso… katamaṃ saḷāyatanaṃ… katamaṃ nāmarūpaṃ… katamaṃ viññāṇaṃ - pe -.
"Avijjāya tveva, bhikkhu, asesavirāganirodhā yānissa tāni visūkāyikāni visevitāni vipphanditāni kānici kānici.
'Katame saṅkhārā, kassa ca panime saṅkhārā' iti vā, 'aññe saṅkhārā, aññassa ca panime saṅkhārā' iti vā, 'taṃ jīvaṃ taṃ sarīraṃ' iti vā, 'aññaṃ jīvaṃ, aññaṃ sarīraṃ' iti vā.
Sabbānissa tāni pahīnāni bhavanti ucchinnamūlāni tālāvatthukatāni anabhāvaṅkatāni āyatiṃ anuppādadhammānī"ti.
Pañcamaṃ.
<< Назад 12. Коллекция об обусловленности Далее >>