Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 12. Коллекция об обусловленности >> СН 12.16
<< Назад 12. Коллекция об обусловленности Далее >>
Отображение колонок



СН 12.16 Палийский оригинал

пали Комментарии
16.Sāvatthiyaṃ - pe - atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – "'dhammakathiko dhammakathiko'ti, bhante, vuccati.
Kittāvatā nu kho, bhante, dhammakathiko hotī"ti?
"Jarāmaraṇassa ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti, 'dhammakathiko bhikkhū'ti alaṃ vacanāya.
Jarāmaraṇassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, 'dhammānudhammappaṭipanno bhikkhū'ti alaṃ vacanāya.
Jarāmaraṇassa ce bhikkhu nibbidā virāgā nirodhā anupādāvimutto hoti, 'diṭṭhadhammanibbānappatto bhikkhū'ti alaṃ vacanāya.
"Jātiyā ce bhikkhu - pe - bhavassa ce bhikkhu… upādānassa ce bhikkhu… taṇhāya ce bhikkhu… vedanāya ce bhikkhu… phassassa ce bhikkhu… saḷāyatanassa ce bhikkhu… nāmarūpassa ce bhikkhu… viññāṇassa ce bhikkhu… saṅkhārānaṃ ce bhikkhu… avijjāya ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti, 'dhammakathiko bhikkhū'ti alaṃ vacanāya.
Avijjāya ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, 'dhammānudhammappaṭipanno bhikkhū'ti alaṃ vacanāya.
Avijjāya ce bhikkhu nibbidā virāgā nirodhā anupādāvimutto hoti, 'diṭṭhadhammanibbānappatto bhikkhū'ti alaṃ vacanāyā"ti.
<< Назад 12. Коллекция об обусловленности Далее >>