"Bhūtapubbaṃ, bhikkhave, sakkassa devānamindassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – 'yopi me assa supaccatthiko tassapāhaṃ na dubbheyya'nti.
|
|
Atha kho, bhikkhave, vepacitti asurindo sakkassa devānamindassa cetasā cetoparivitakkamaññāya yena sakko devānamindo tenupasaṅkami.
|
|
Addasā kho, bhikkhave, sakko devānamindo vepacittiṃ asurindaṃ dūratova āgacchantaṃ.
|
|
Disvāna vepacittiṃ asurindaṃ etadavoca – 'tiṭṭha, vepacitti, gahitosī"'ti.
|
|
"Yadeva te, mārisa, pubbe cittaṃ, tadeva tvaṃ mā pajahāsī"ti [tadeva tvaṃ mārisa pahāsīti (sī. syā. kaṃ.)].
|
|
"Sapassu ca me, vepacitti, adubbhāyā"ti [adrubbhāya (ka.)].
|
|