Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 11. Коллекция о Сакке >> 5. Subhāsitajayasuttaṃ
<< Назад 11. Коллекция о Сакке Далее >>
Отображение колонок


5. Subhāsitajayasuttaṃ Палийский оригинал

пали Комментарии
251.Sāvatthinidānaṃ.
"Bhūtapubbaṃ, bhikkhave, devāsurasaṅgāmo samupabyūḷho ahosi.
Atha kho, bhikkhave, vepacitti asurindo sakkaṃ devānamindaṃ etadavoca – 'hotu, devānaminda, subhāsitena jayo'ti.
'Hotu, vepacitti, subhāsitena jayo'ti.
Atha kho, bhikkhave, devā ca asurā ca pārisajje ṭhapesuṃ – 'ime no subhāsitadubbhāsitaṃ ājānissantī'ti.
Atha kho, bhikkhave, vepacittiṃ asurindo sakkaṃ devānamindaṃ etadavoca – 'bhaṇa, devānaminda, gātha'nti.
Evaṃ vutte, bhikkhave, sakko devānamindo vepacitti asurindaṃ etadavoca – 'tumhe khvettha, vepacitti, pubbadevā.
Bhaṇa, vepacitti, gātha'nti.
Evaṃ vutte, bhikkhave, vepacitti asurindo imaṃ gāthaṃ abhāsi –
"Bhiyyo bālā pabhijjeyyuṃ, no cassa paṭisedhako;
Tasmā bhusena daṇḍena, dhīro bālaṃ nisedhaye"ti.
"Bhāsitāya kho pana, bhikkhave, vepacittinā asurindena gāthāya asurā anumodiṃsu, devā tuṇhī ahesuṃ.
Atha kho, bhikkhave, vepacitti asurindo sakkaṃ devānamindaṃ etadavoca – 'bhaṇa, devānaminda, gātha'nti.
Evaṃ vutte, bhikkhave, sakko devānamindo imaṃ gāthaṃ abhāsi –
"Etadeva ahaṃ maññe, bālassa paṭisedhanaṃ;
Paraṃ saṅkupitaṃ ñatvā, yo sato upasammatī"ti.
"Bhāsitāya kho pana, bhikkhave, sakkena devānamindena gāthāya, devā anumodiṃsu, asurā tuṇhī ahesuṃ.
Atha kho, bhikkhave, sakko devānamindo vepacittiṃ asurindaṃ etadavoca – 'bhaṇa, vepacitti, gātha'nti.
Evaṃ vutte, bhikkhave, vepacitti asurindo imaṃ gāthaṃ abhāsi –
"Etadeva titikkhāya, vajjaṃ passāmi vāsava;
Yadā naṃ maññati bālo, bhayā myāyaṃ titikkhati;
Ajjhāruhati dummedho, gova bhiyyo palāyina"nti.
"Bhāsitāya kho pana, bhikkhave, vepacittinā asurindena gāthāya asurā anumodiṃsu, devā tuṇhī ahesuṃ.
Atha kho, bhikkhave, vepacitti asurindo sakkaṃ devānamindaṃ etadavoca – 'bhaṇa, devānaminda, gātha'nti.
Evaṃ vutte, bhikkhave, sakko devānamindo imā gāthāyo abhāsi –
"Kāmaṃ maññatu vā mā vā, bhayā myāyaṃ titikkhati;
Sadatthaparamā atthā, khantyā bhiyyo na vijjati.
"Yo have balavā santo, dubbalassa titikkhati;
Tamāhu paramaṃ khantiṃ, niccaṃ khamati dubbalo.
"Abalaṃ taṃ balaṃ āhu, yassa bālabalaṃ balaṃ;
Balassa dhammaguttassa, paṭivattā na vijjati.
"Tasseva tena pāpiyo, yo kuddhaṃ paṭikujjhati;
Kuddhaṃ appaṭikujjhanto, saṅgāmaṃ jeti dujjayaṃ.
"Ubhinnamatthaṃ carati, attano ca parassa ca;
Paraṃ saṅkupitaṃ ñatvā, yo sato upasammati.
"Ubhinnaṃ tikicchantānaṃ, attano ca parassa ca;
Janā maññanti bāloti, ye dhammassa akovidā"ti.
"Bhāsitāsu kho pana, bhikkhave, sakkena devānamindena gāthāsu, devā anumodiṃsu, asurā tuṇhī ahesuṃ.
Atha kho, bhikkhave, devānañca asurānañca pārisajjā etadavocuṃ – 'bhāsitā kho vepacittinā asurindena gāthāyo.
Tā ca kho sadaṇḍāvacarā sasatthāvacarā, iti bhaṇḍanaṃ iti viggaho iti kalaho.
Bhāsitā kho [bhāsitā kho pana (sī.)] sakkena devānamindena gāthāyo.
Tā ca kho adaṇḍāvacarā asatthāvacarā, iti abhaṇḍanaṃ iti aviggaho iti akalaho.
Sakkassa devānamindassa subhāsitena jayo'ti.
Iti kho, bhikkhave sakkassa devānamindassa subhāsitena jayo ahosī"ti.
<< Назад 11. Коллекция о Сакке Далее >>