Что нового
Оглавление
Поиск
Закладки
Словарь
Вход
EN
/ RU
Адрес:
Три корзины (основные тексты)
>>
Корзина наставлений (Сутта Питака)
>>
Собрание связанных наставлений (Санъютта никая)
>>
10. Коллекция о яккхах
>>
4. Maṇibhaddasuttaṃ
<< Назад
10. Коллекция о яккхах
Далее >>
Отображение колонок
пали
Комментарии
Обновить
4. Maṇibhaddasuttaṃ
Палийский оригинал
пали
Комментарии
238.Ekaṃ samayaṃ bhagavā magadhesu viharati maṇimālike cetiye maṇibhaddassa yakkhassa bhavane.
Atha kho maṇibhaddo yakkho yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavato santike imaṃ gāthaṃ abhāsi –
"Satīmato sadā bhaddaṃ, satimā sukhamedhati;
Satīmato suve seyyo, verā ca parimuccatī"ti.
"Satīmato sadā bhaddaṃ, satimā sukhamedhati;
Satīmato suve seyyo, verā na parimuccati.
"Yassa sabbamahorattaṃ [rattiṃ (syā. kaṃ. ka.)], ahiṃsāya rato mano;
Mettaṃ so sabbabhūtesu, veraṃ tassa na kenacī"ti.
<< Назад
10. Коллекция о яккхах
Далее >>