| пали | Комментарии | 
        
    	        	| 239.Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. |  | 
        
    	        	| Tena kho pana samayena aññatarissā upāsikāya sānu nāma putto yakkhena gahito hoti. |  | 
        
    	        	| Atha kho sā upāsikā paridevamānā tāyaṃ velāyaṃ imā gāthāyo abhāsi – |  | 
        
    	        	| "Cātuddasiṃ pañcadasiṃ, yā ca pakkhassa aṭṭhamī; |  | 
        
    	        	| Pāṭihāriyapakkhañca, aṭṭhaṅgasusamāgataṃ. |  | 
        
    	        	| "Uposathaṃ upavasanti, brahmacariyaṃ caranti ye; |  | 
        
    	        	| Na tehi yakkhā kīḷanti, iti me arahataṃ sutaṃ; |  | 
        
    	        	| Sā dāni ajja passāmi, yakkhā kīḷanti sānunā"ti. |  | 
        
    	        	| "Cātuddasiṃ pañcadasiṃ, yā ca pakkhassa aṭṭhamī; |  | 
        
    	        	| Pāṭihāriyapakkhañca, aṭṭhaṅgasusamāgataṃ; |  | 
        
    	        	| Uposathaṃ upavasanti, brahmacariyaṃ caranti ye. |  | 
        
    	        	| "Na tehi yakkhā kīḷanti, sāhu te arahataṃ sutaṃ; |  | 
        
    	        	| Sānuṃ pabuddhaṃ vajjāsi, yakkhānaṃ vacanaṃ idaṃ; |  | 
        
    	        	| Mākāsi pāpakaṃ kammaṃ, āvi vā yadi vā raho. |  | 
        
    	        	| "Sace ca [saceva (syā. kaṃ. pī. ka.), yañceva (sī.)] pāpakaṃ kammaṃ, karissasi karosi vā; |  | 
        
    	        	| Na te dukkhā pamutyatthi, uppaccāpi palāyato"ti. |  | 
        
    	        	| "Mataṃ vā amma rodanti, yo vā jīvaṃ na dissati; |  | 
        
    	        	| Jīvantaṃ amma passantī, kasmā maṃ amma rodasī"ti. |  | 
        
    	        	| "Mataṃ vā putta rodanti, yo vā jīvaṃ na dissati; |  | 
        
    	        	| Yo ca kāme cajitvāna, punarāgacchate idha; |  | 
        
    	        	| Taṃ vāpi putta rodanti, puna jīvaṃ mato hi so. |  | 
        
    	        	| "Kukkuḷā ubbhato tāta, kukkuḷaṃ [kukkuḷe (sī.)] patitumicchasi; |  | 
        
    	        	| Narakā ubbhato tāta, narakaṃ patitumicchasi. |  | 
        
    	        	| "Abhidhāvatha bhaddante, kassa ujjhāpayāmase; |  | 
        
    	        	| Ādittā nīhataṃ [nibbhataṃ (syā. kaṃ. ka.), nibhataṃ (pī. ka.)] bhaṇḍaṃ, puna ḍayhitumicchasī"ti. |  |