пали | Комментарии |
227.Ekaṃ samayaṃ āyasmā nāgadatto kosalesu viharati aññatarasmiṃ vanasaṇḍe.
|
|
Tena kho pana samayena āyasmā nāgadatto atikālena gāmaṃ pavisati, atidivā paṭikkamati.
|
|
Atha kho yā tasmiṃ vanasaṇḍe adhivatthā devatā āyasmato nāgadattassa anukampikā atthakāmā āyasmantaṃ nāgadattaṃ saṃvejetukāmā yenāyasmā nāgadatto tenupasaṅkami; upasaṅkamitvā āyasmantaṃ nāgadattaṃ gāthāhi ajjhabhāsi –
|
|
"Kāle pavisa nāgadatta, divā ca āgantvā ativelacārī;
|
|
Saṃsaṭṭho gahaṭṭhehi, samānasukhadukkho.
|
|
"Bhāyāmi nāgadattaṃ suppagabbhaṃ, kulesu vinibaddhaṃ;
|
|
Mā heva maccurañño balavato, antakassa vasaṃ upesī"ti [vasameyyāti (sī. pī.), vasamesīti (syā. kaṃ.)].
|
|
Atha kho āyasmā nāgadatto tāya devatāya saṃvejito saṃvegamāpādīti.
|
|