Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 9. Коллекция о лесе >> 7. Nāgadattasuttaṃ
<< Назад 9. Коллекция о лесе Далее >>
Отображение колонок


7. Nāgadattasuttaṃ Палийский оригинал

пали Комментарии
227.Ekaṃ samayaṃ āyasmā nāgadatto kosalesu viharati aññatarasmiṃ vanasaṇḍe.
Tena kho pana samayena āyasmā nāgadatto atikālena gāmaṃ pavisati, atidivā paṭikkamati.
Atha kho yā tasmiṃ vanasaṇḍe adhivatthā devatā āyasmato nāgadattassa anukampikā atthakāmā āyasmantaṃ nāgadattaṃ saṃvejetukāmā yenāyasmā nāgadatto tenupasaṅkami; upasaṅkamitvā āyasmantaṃ nāgadattaṃ gāthāhi ajjhabhāsi –
"Kāle pavisa nāgadatta, divā ca āgantvā ativelacārī;
Saṃsaṭṭho gahaṭṭhehi, samānasukhadukkho.
"Bhāyāmi nāgadattaṃ suppagabbhaṃ, kulesu vinibaddhaṃ;
Mā heva maccurañño balavato, antakassa vasaṃ upesī"ti [vasameyyāti (sī. pī.), vasamesīti (syā. kaṃ.)].
Atha kho āyasmā nāgadatto tāya devatāya saṃvejito saṃvegamāpādīti.
<< Назад 9. Коллекция о лесе Далее >>