Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 9. Коллекция о лесе >> 9. Vajjiputtasuttaṃ
<< Назад 9. Коллекция о лесе Далее >>
Отображение колонок


9. Vajjiputtasuttaṃ Палийский оригинал

пали Комментарии
229.Ekaṃ samayaṃ aññataro vajjiputtako bhikkhu vesāliyaṃ viharati aññatarasmiṃ vanasaṇḍe.
Tena kho pana samayena vesāliyaṃ vajjiputtako sabbaratticāro hoti.
Atha kho so bhikkhu vesāliyā tūriya-tāḷita-vādita-nigghosasaddaṃ sutvā paridevamāno tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi –
"Ekakā mayaṃ araññe viharāma,
Apaviddhaṃva [apaviṭṭhaṃva (syā. kaṃ.)] vanasmiṃ dārukaṃ;
Etādisikāya rattiyā,
Ko su nāmamhehi [nāma amhehi (sī. pī.)] pāpiyo"ti.
Atha kho yā tasmiṃ vanasaṇḍe adhivatthā devatā tassa bhikkhuno anukampikā atthakāmā taṃ bhikkhuṃ saṃvejetukāmā yena so bhikkhu tenupasaṅkami; upasaṅkamitvā taṃ bhikkhuṃ gāthāya ajjhabhāsi –
"Ekakova tvaṃ araññe viharasi, apaviddhaṃva vanasmiṃ dārukaṃ;
Tassa te bahukā pihayanti, nerayikā viya saggagāmina"nti.
Atha kho so bhikkhu tāya devatāya saṃvejito saṃvegamāpādīti.
<< Назад 9. Коллекция о лесе Далее >>