Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 9. Коллекция о лесе >> 6. Anuruddhasuttaṃ
<< Назад 9. Коллекция о лесе Далее >>
Отображение колонок


6. Anuruddhasuttaṃ Палийский оригинал

пали Комментарии
226.Ekaṃ samayaṃ āyasmā anuruddho kosalesu viharati aññatarasmiṃ vanasaṇḍe.
Atha kho aññatarā tāvatiṃsakāyikā devatā jālinī nāma āyasmato anuruddhassa purāṇadutiyikā yenāyasmā anuruddho tenupasaṅkami; upasaṅkamitvā āyasmantaṃ anuruddhaṃ gāthāya ajjhabhāsi –
"Tattha cittaṃ paṇidhehi, yattha te vusitaṃ pure;
Tāvatiṃsesu devesu, sabbakāmasamiddhisu;
Purakkhato parivuto, devakaññāhi sobhasī"ti.
"Duggatā devakaññāyo, sakkāyasmiṃ patiṭṭhitā;
Te cāpi duggatā sattā, devakaññāhi patthitā"ti.
"Na te sukhaṃ pajānanti, ye na passanti nandanaṃ;
Āvāsaṃ naradevānaṃ, tidasānaṃ yasassina"nti.
"Na tvaṃ bāle vijānāsi, yathā arahataṃ vaco;
Aniccā sabbasaṅkhārā, uppādavayadhammino;
Uppajjitvā nirujjhanti, tesaṃ vūpasamo sukho.
"Natthi dāni punāvāso, devakāyasmi jālini;
Vikkhīṇo jātisaṃsāro, natthi dāni punabbhavo"ti.
<< Назад 9. Коллекция о лесе Далее >>