пали | Комментарии |
226.Ekaṃ samayaṃ āyasmā anuruddho kosalesu viharati aññatarasmiṃ vanasaṇḍe.
|
|
Atha kho aññatarā tāvatiṃsakāyikā devatā jālinī nāma āyasmato anuruddhassa purāṇadutiyikā yenāyasmā anuruddho tenupasaṅkami; upasaṅkamitvā āyasmantaṃ anuruddhaṃ gāthāya ajjhabhāsi –
|
|
"Tattha cittaṃ paṇidhehi, yattha te vusitaṃ pure;
|
|
Tāvatiṃsesu devesu, sabbakāmasamiddhisu;
|
|
Purakkhato parivuto, devakaññāhi sobhasī"ti.
|
|
"Duggatā devakaññāyo, sakkāyasmiṃ patiṭṭhitā;
|
|
Te cāpi duggatā sattā, devakaññāhi patthitā"ti.
|
|
"Na te sukhaṃ pajānanti, ye na passanti nandanaṃ;
|
|
Āvāsaṃ naradevānaṃ, tidasānaṃ yasassina"nti.
|
|
"Na tvaṃ bāle vijānāsi, yathā arahataṃ vaco;
|
|
Aniccā sabbasaṅkhārā, uppādavayadhammino;
|
|
Uppajjitvā nirujjhanti, tesaṃ vūpasamo sukho.
|
|
"Natthi dāni punāvāso, devakāyasmi jālini;
|
|
Vikkhīṇo jātisaṃsāro, natthi dāni punabbhavo"ti.
|
|