Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 9. Коллекция о лесе >> 5. Ānandasuttaṃ
<< Назад 9. Коллекция о лесе Далее >>
Отображение колонок


5. Ānandasuttaṃ Палийский оригинал

пали Комментарии
225.Ekaṃ samayaṃ āyasmā ānando kosalesu viharati aññatarasmiṃ vanasaṇḍe.
Tena kho pana samayena āyasmā ānando ativelaṃ gihisaññattibahulo viharati.
Atha kho yā tasmiṃ vanasaṇḍe adhivatthā devatā āyasmato ānandassa anukampikā atthakāmā āyasmantaṃ ānandaṃ saṃvejetukāmā yenāyasmā ānando tenupasaṅkami; upasaṅkamitvā āyasmantaṃ ānandaṃ gāthāya ajjhabhāsi –
"Rukkhamūlagahanaṃ pasakkiya, nibbānaṃ hadayasmiṃ opiya;
Jhā gotama mā pamādo [mā ca pamādo (sī. pī.)], kiṃ te biḷibiḷikā karissatī"ti.
Atha kho āyasmā ānando tāya devatāya saṃvejito saṃvegamāpādīti.
<< Назад 9. Коллекция о лесе Далее >>