пали | Комментарии |
225.Ekaṃ samayaṃ āyasmā ānando kosalesu viharati aññatarasmiṃ vanasaṇḍe.
|
|
Tena kho pana samayena āyasmā ānando ativelaṃ gihisaññattibahulo viharati.
|
|
Atha kho yā tasmiṃ vanasaṇḍe adhivatthā devatā āyasmato ānandassa anukampikā atthakāmā āyasmantaṃ ānandaṃ saṃvejetukāmā yenāyasmā ānando tenupasaṅkami; upasaṅkamitvā āyasmantaṃ ānandaṃ gāthāya ajjhabhāsi –
|
|
"Rukkhamūlagahanaṃ pasakkiya, nibbānaṃ hadayasmiṃ opiya;
|
|
Jhā gotama mā pamādo [mā ca pamādo (sī. pī.)], kiṃ te biḷibiḷikā karissatī"ti.
|
|
Atha kho āyasmā ānando tāya devatāya saṃvejito saṃvegamāpādīti.
|
|