пали | Комментарии |
224.Ekaṃ samayaṃ sambahulā bhikkhū kosalesu viharanti aññatarasmiṃ vanasaṇḍe.
|
|
Atha kho te bhikkhū vassaṃvuṭṭhā [vassaṃvutthā (sī. syā. kaṃ. pī.)] temāsaccayena cārikaṃ pakkamiṃsu.
|
|
Atha kho yā tasmiṃ vanasaṇḍe adhivatthā devatā te bhikkhū apassantī paridevamānā tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi –
|
|
"Arati viya mejja khāyati,
|
|
Bahuke disvāna vivitte āsane;
|
|
Te cittakathā bahussutā,
|
|
Kome gotamasāvakā gatā"ti.
|
|
Evaṃ vutte, aññatarā devatā taṃ devataṃ gāthāya paccabhāsi –
|
|
"Māgadhaṃ gatā kosalaṃ gatā, ekacciyā pana vajjibhūmiyā;
|
|
Magā viya asaṅgacārino, aniketā viharanti bhikkhavo"ti.
|
|