Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 9. Коллекция о лесе >> 4. Sambahulasuttaṃ
<< Назад 9. Коллекция о лесе Далее >>
Отображение колонок


4. Sambahulasuttaṃ Палийский оригинал

пали Комментарии
224.Ekaṃ samayaṃ sambahulā bhikkhū kosalesu viharanti aññatarasmiṃ vanasaṇḍe.
Atha kho te bhikkhū vassaṃvuṭṭhā [vassaṃvutthā (sī. syā. kaṃ. pī.)] temāsaccayena cārikaṃ pakkamiṃsu.
Atha kho yā tasmiṃ vanasaṇḍe adhivatthā devatā te bhikkhū apassantī paridevamānā tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi –
"Arati viya mejja khāyati,
Bahuke disvāna vivitte āsane;
Te cittakathā bahussutā,
Kome gotamasāvakā gatā"ti.
Evaṃ vutte, aññatarā devatā taṃ devataṃ gāthāya paccabhāsi –
"Māgadhaṃ gatā kosalaṃ gatā, ekacciyā pana vajjibhūmiyā;
Magā viya asaṅgacārino, aniketā viharanti bhikkhavo"ti.
<< Назад 9. Коллекция о лесе Далее >>