пали | Комментарии |
223.Ekaṃ samayaṃ āyasmā kassapagotto kosalesu viharati aññatarasmiṃ vanasaṇḍe.
|
|
Tena kho pana samayena āyasmā kassapagotto divāvihāragato aññataraṃ chetaṃ ovadati.
|
|
Atha kho yā tasmiṃ vanasaṇḍe adhivatthā devatā āyasmantaṃ kassapagottaṃ saṃvejetukāmā yenāyasmā kassapagotto tenupasaṅkami; upasaṅkamitvā āyasmantaṃ kassapagottaṃ gāthāhi ajjhabhāsi –
|
|
"Giriduggacaraṃ chetaṃ, appapaññaṃ acetasaṃ;
|
|
Akāle ovadaṃ bhikkhu, mandova paṭibhāti maṃ.
|
|
"Suṇāti na vijānāti, āloketi na passati;
|
|
Dhammasmiṃ bhaññamānasmiṃ, atthaṃ bālo na bujjhati.
|
|
"Sacepi dasa pajjote, dhārayissasi kassapa;
|
|
Neva dakkhati rūpāni, cakkhu hissa na vijjatī"ti.
|
|
Atha kho āyasmā kassapagotto tāya devatāya saṃvejito saṃvegamāpādīti.
|
|