Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 9. Коллекция о лесе >> 3. Kassapagottasuttaṃ
<< Назад 9. Коллекция о лесе Далее >>
Отображение колонок


3. Kassapagottasuttaṃ Палийский оригинал

пали Комментарии
223.Ekaṃ samayaṃ āyasmā kassapagotto kosalesu viharati aññatarasmiṃ vanasaṇḍe.
Tena kho pana samayena āyasmā kassapagotto divāvihāragato aññataraṃ chetaṃ ovadati.
Atha kho yā tasmiṃ vanasaṇḍe adhivatthā devatā āyasmantaṃ kassapagottaṃ saṃvejetukāmā yenāyasmā kassapagotto tenupasaṅkami; upasaṅkamitvā āyasmantaṃ kassapagottaṃ gāthāhi ajjhabhāsi –
"Giriduggacaraṃ chetaṃ, appapaññaṃ acetasaṃ;
Akāle ovadaṃ bhikkhu, mandova paṭibhāti maṃ.
"Suṇāti na vijānāti, āloketi na passati;
Dhammasmiṃ bhaññamānasmiṃ, atthaṃ bālo na bujjhati.
"Sacepi dasa pajjote, dhārayissasi kassapa;
Neva dakkhati rūpāni, cakkhu hissa na vijjatī"ti.
Atha kho āyasmā kassapagotto tāya devatāya saṃvejito saṃvegamāpādīti.
<< Назад 9. Коллекция о лесе Далее >>