Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 9. Коллекция о лесе >> 2. Upaṭṭhānasuttaṃ
<< Назад 9. Коллекция о лесе Далее >>
Отображение колонок


2. Upaṭṭhānasuttaṃ Палийский оригинал

пали Комментарии
222.Ekaṃ samayaṃ aññataro bhikkhu kosalesu viharati aññatarasmiṃ vanasaṇḍe.
Tena kho pana samayena so bhikkhu divāvihāragato supati.
Atha kho yā tasmiṃ vanasaṇḍe adhivatthā devatā tassa bhikkhuno anukampikā atthakāmā taṃ bhikkhuṃ saṃvejetukāmā yena so bhikkhu tenupasaṅkami; upasaṅkamitvā taṃ bhikkhuṃ gāthāhi ajjhabhāsi –
"Uṭṭhehi bhikkhu kiṃ sesi, ko attho supitena [supinena (sī.)] te;
Āturassa hi kā niddā, sallaviddhassa ruppato.
"Yāya saddhāya pabbajito [yāya saddhāpabbajito (sī. syā. kaṃ.)], agārasmānagāriyaṃ;
Tameva saddhaṃ brūhehi, mā niddāya vasaṃ gamī"ti.
"Aniccā addhuvā kāmā, yesu mandova mucchito;
Baddhesu [khandhesu (sī.)] muttaṃ asitaṃ, kasmā pabbajitaṃ tape.
"Chandarāgassa vinayā, avijjāsamatikkamā;
Taṃ ñāṇaṃ paramodānaṃ [pariyodātaṃ (sī. pī.), paramodātaṃ (syā. kaṃ.), paramavodānaṃ (sī. aṭṭha.)], kasmā pabbajitaṃ tape.
"Chetvā [bhetvā (sī. syā. kaṃ. pī.)] avijjaṃ vijjāya, āsavānaṃ parikkhayā;
Asokaṃ anupāyāsaṃ, kasmā pabbajitaṃ tape.
"Āraddhavīriyaṃ pahitattaṃ, niccaṃ daḷhaparakkamaṃ;
Nibbānaṃ abhikaṅkhantaṃ, kasmā pabbajitaṃ tape"ti.
<< Назад 9. Коллекция о лесе Далее >>