пали | Комментарии |
222.Ekaṃ samayaṃ aññataro bhikkhu kosalesu viharati aññatarasmiṃ vanasaṇḍe.
|
|
Tena kho pana samayena so bhikkhu divāvihāragato supati.
|
|
Atha kho yā tasmiṃ vanasaṇḍe adhivatthā devatā tassa bhikkhuno anukampikā atthakāmā taṃ bhikkhuṃ saṃvejetukāmā yena so bhikkhu tenupasaṅkami; upasaṅkamitvā taṃ bhikkhuṃ gāthāhi ajjhabhāsi –
|
|
"Uṭṭhehi bhikkhu kiṃ sesi, ko attho supitena [supinena (sī.)] te;
|
|
Āturassa hi kā niddā, sallaviddhassa ruppato.
|
|
"Yāya saddhāya pabbajito [yāya saddhāpabbajito (sī. syā. kaṃ.)], agārasmānagāriyaṃ;
|
|
Tameva saddhaṃ brūhehi, mā niddāya vasaṃ gamī"ti.
|
|
"Aniccā addhuvā kāmā, yesu mandova mucchito;
|
|
Baddhesu [khandhesu (sī.)] muttaṃ asitaṃ, kasmā pabbajitaṃ tape.
|
|
"Chandarāgassa vinayā, avijjāsamatikkamā;
|
|
Taṃ ñāṇaṃ paramodānaṃ [pariyodātaṃ (sī. pī.), paramodātaṃ (syā. kaṃ.), paramavodānaṃ (sī. aṭṭha.)], kasmā pabbajitaṃ tape.
|
|
"Chetvā [bhetvā (sī. syā. kaṃ. pī.)] avijjaṃ vijjāya, āsavānaṃ parikkhayā;
|
|
Asokaṃ anupāyāsaṃ, kasmā pabbajitaṃ tape.
|
|
"Āraddhavīriyaṃ pahitattaṃ, niccaṃ daḷhaparakkamaṃ;
|
|
Nibbānaṃ abhikaṅkhantaṃ, kasmā pabbajitaṃ tape"ti.
|
|