пали | Комментарии |
221.Evaṃ me sutaṃ – ekaṃ samayaṃ aññataro bhikkhu kosalesu viharati aññatarasmiṃ vanasaṇḍe.
|
|
Tena kho pana samayena so bhikkhu divāvihāragato pāpake akusale vitakke vitakketi gehanissite.
|
|
Atha kho yā tasmiṃ vanasaṇḍe adhivatthā devatā tassa bhikkhuno anukampikā atthakāmā taṃ bhikkhuṃ saṃvejetukāmā yena so bhikkhu tenupasaṅkami; upasaṅkamitvā taṃ bhikkhuṃ gāthāhi ajjhabhāsi –
|
|
"Vivekakāmosi vanaṃ paviṭṭho,
|
|
Atha te mano niccharatī bahiddhā;
|
|
Jano janasmiṃ vinayassu chandaṃ,
|
|
Tato sukhī hohisi vītarāgo.
|
|
"Aratiṃ pajahāsi sato, bhavāsi sataṃ taṃ sārayāmase;
|
|
Pātālarajo hi duttaro, mā taṃ kāmarajo avāhari.
|
|
"Sakuṇo yathā paṃsukunthito [paṃsukuṇṭhito (ka.), paṃsukuṇḍito (sī. syā. kaṃ. pī.)], vidhunaṃ pātayati sitaṃ rajaṃ;
|
|
Evaṃ bhikkhu padhānavā satimā, vidhunaṃ pātayati sitaṃ raja"ntntti.
|
|
Atha kho so bhikkhu tāya devatāya saṃvejito saṃvegamāpādīti.
|
|