пали | Комментарии |
207.Sāvatthinidānaṃ.
|
|
Tena kho pana samayena saṅgāravo nāma brāhmaṇo sāvatthiyaṃ paṭivasati udakasuddhiko, udakena parisuddhiṃ pacceti, sāyaṃ pātaṃ udakorohanānuyogamanuyutto viharati.
|
|
Atha kho āyasmā ānando pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi.
|
|
Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
|
|
Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca – "idha, bhante, saṅgāravo nāma brāhmaṇo sāvatthiyaṃ paṭivasati udakasuddhiko, udakena suddhiṃ pacceti, sāyaṃ pātaṃ udakorohanānuyogamanuyutto viharati.
|
|
Sādhu, bhante, bhagavā yena saṅgāravassa brāhmaṇassa nivesanaṃ tenupasaṅkamatu anukampaṃ upādāyā"ti.
|
|
Adhivāsesi bhagavā tuṇhībhāvena.
|
|
Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena saṅgāravassa brāhmaṇassa nivesanaṃ tenupasaṅkami ; upasaṅkamitvā paññatte āsane nisīdi.
|
|
Atha kho saṅgāravo brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi.
|
|
Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi.
|
|
Ekamantaṃ nisinnaṃ kho saṅgāravaṃ brāhmaṇaṃ bhagavā etadavoca – "saccaṃ kira tvaṃ, brāhmaṇa, udakasuddhiko, udakena suddhiṃ paccesi, sāyaṃ pātaṃ udakorohanānuyogamanuyutto viharasī"ti?
|
|
"Evaṃ, bho gotama".
|
|
"Kiṃ pana tvaṃ, brāhmaṇa, atthavasaṃ sampassamāno udakasuddhiko, udakasuddhiṃ paccesi, sāyaṃ pātaṃ udakorohanānuyogamanuyutto viharasī"ti?
|
|
"Idha me, bho gotama [idha me bho gotama ahaṃ (pī. ka.)], yaṃ divā pāpakammaṃ kataṃ hoti, taṃ sāyaṃ nhānena [nahānena (sī. syā. kaṃ. pī.)] pavāhemi, yaṃ rattiṃ pāpakammaṃ kataṃ hoti taṃ pātaṃ nhānena pavāhemi.
|
|
Imaṃ khvāhaṃ, bho gotama, atthavasaṃ sampassamāno udakasuddhiko, udakena suddhiṃ paccemi, sāyaṃ pātaṃ udakorohanānuyogamanuyutto viharāmī"ti.
|
|
"Dhammo rahado brāhmaṇa sīlatittho,
|
|
Anāvilo sabbhi sataṃ pasattho;
|
|
Yattha have vedaguno sinātā,
|
|
Anallagattāva [anallīnagattāva (ka.)] taranti pāra"nti.
|
|
Evaṃ vutte, saṅgāravo brāhmaṇo bhagavantaṃ etadavoca – "abhikkantaṃ, bho gotama, abhikkantaṃ, bho gotama - pe - upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata"nti.
|
|