пали | Комментарии |
206.Sāvatthinidānaṃ.
|
|
Atha kho bhikkhako brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi.
|
|
Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi.
|
|
Ekamantaṃ nisinno kho bhikkhako brāhmaṇo bhagavantaṃ etadavoca – "ahampi kho, bho gotama, bhikkhako, bhavampi bhikkhako, idha no kiṃ nānākaraṇa"nti?
|
|
"Na tena bhikkhako hoti, yāvatā bhikkhate pare;
|
|
Vissaṃ dhammaṃ samādāya, bhikkhu hoti na tāvatā.
|
|
"Yodha puññañca pāpañca, bāhitvā brahmacariyaṃ;
|
|
Saṅkhāya loke carati, sa ve bhikkhūti vuccatī"ti.
|
|
Evaṃ vutte, bhikkhako brāhmaṇo bhagavantaṃ etadavoca – "abhikkantaṃ, bho gotama, abhikkantaṃ, bho gotama - pe - upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata"nti.
|
|