Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 7. Коллекция о брахманах >> 12. Khomadussasuttaṃ
<< Назад 7. Коллекция о брахманах
Отображение колонок


12. Khomadussasuttaṃ Палийский оригинал

пали Комментарии
208.Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sakkesu viharati khomadussaṃ nāmaṃ sakyānaṃ nigamo.
Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya khomadussaṃ nigamaṃ piṇḍāya pāvisi.
Tena kho pana samayena khomadussakā brāhmaṇagahapatikā sabhāyaṃ sannipatitā honti kenacideva karaṇīyena, devo ca ekamekaṃ phusāyati.
Atha kho bhagavā yena sā sabhā tenupasaṅkami.
Addasaṃsu khomadussakā brāhmaṇagahapatikā bhagavantaṃ dūratova āgacchantaṃ.
Disvāna etadavocuṃ – "ke ca muṇḍakā samaṇakā, ke ca sabhādhammaṃ jānissantī"ti?
Atha kho bhagavā khomadussake brāhmaṇagahapatike gāthāya ajjhabhāsi –
"Nesā sabhā yattha na santi santo,
Santo na te ye na vadanti dhammaṃ;
Rāgañca dosañca pahāya mohaṃ,
Dhammaṃ vadantā ca bhavanti santo"ti.
Evaṃ vutte, khomadussakā brāhmaṇagahapatikā bhagavantaṃ etadavocuṃ – "abhikkantaṃ, bho gotama, abhikkantaṃ, bho gotama; seyyathāpi, bho gotama, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya – cakkhumanto rūpāni dakkhantīti, evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito.
Ete mayaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāma dhammañca bhikkhusaṅghañca.
Upāsake no bhavaṃ gotamo dhāretu ajjatagge pāṇupete saraṇaṃ gate"ti.
Upāsakavaggo dutiyo.
Tassuddānaṃ –
Kasi udayo devahito, aññataramahāsālaṃ;
Mānathaddhaṃ paccanīkaṃ, navakammikakaṭṭhahāraṃ;
Mātuposakaṃ bhikkhako, saṅgāravo ca khomadussena dvādasāti.
Brāhmaṇasaṃyuttaṃ samattaṃ.
<< Назад 7. Коллекция о брахманах