пали | Комментарии |
208.Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sakkesu viharati khomadussaṃ nāmaṃ sakyānaṃ nigamo.
|
|
Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya khomadussaṃ nigamaṃ piṇḍāya pāvisi.
|
|
Tena kho pana samayena khomadussakā brāhmaṇagahapatikā sabhāyaṃ sannipatitā honti kenacideva karaṇīyena, devo ca ekamekaṃ phusāyati.
|
|
Atha kho bhagavā yena sā sabhā tenupasaṅkami.
|
|
Addasaṃsu khomadussakā brāhmaṇagahapatikā bhagavantaṃ dūratova āgacchantaṃ.
|
|
Disvāna etadavocuṃ – "ke ca muṇḍakā samaṇakā, ke ca sabhādhammaṃ jānissantī"ti?
|
|
Atha kho bhagavā khomadussake brāhmaṇagahapatike gāthāya ajjhabhāsi –
|
|
"Nesā sabhā yattha na santi santo,
|
|
Santo na te ye na vadanti dhammaṃ;
|
|
Rāgañca dosañca pahāya mohaṃ,
|
|
Dhammaṃ vadantā ca bhavanti santo"ti.
|
|
Evaṃ vutte, khomadussakā brāhmaṇagahapatikā bhagavantaṃ etadavocuṃ – "abhikkantaṃ, bho gotama, abhikkantaṃ, bho gotama; seyyathāpi, bho gotama, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya – cakkhumanto rūpāni dakkhantīti, evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito.
|
|
Ete mayaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāma dhammañca bhikkhusaṅghañca.
|
|
Upāsake no bhavaṃ gotamo dhāretu ajjatagge pāṇupete saraṇaṃ gate"ti.
|
|
Upāsakavaggo dutiyo.
|
|
Tassuddānaṃ –
|
|
Kasi udayo devahito, aññataramahāsālaṃ;
|
|
Mānathaddhaṃ paccanīkaṃ, navakammikakaṭṭhahāraṃ;
|
|
Mātuposakaṃ bhikkhako, saṅgāravo ca khomadussena dvādasāti.
|
|
Brāhmaṇasaṃyuttaṃ samattaṃ.
|
|