Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Saṃyuttanikāya (aṭṭhakathā) >> Nidānavagga-aṭṭhakathā (12-21) >> 1. Nidānasaṃyuttaṃ >> 2. Āhāravaggo >> СН 12.20 комментарий
<< Назад 2. Āhāravaggo

Связанные тексты
Отображение колонок




СН 12.20 комментарий Палийский оригинал

пали khantibalo - русский Комментарии
20.Dasame paṭiccasamuppādañca vo bhikkhave, desessāmi paṭiccasamuppanne ca dhammeti satthā imasmiṃ sutte paccaye ca paccayanibbatte ca sabhāvadhamme desessāmīti ubhayaṃ ārabhi.
Uppādā vā tathāgatānanti tathāgatānaṃ uppādepi, buddhesu uppannesu anuppannesupi jātipaccayā jarāmaraṇaṃ, jātiyeva jarāmaraṇassa paccayo. "появляются ли Татхагаты или нет": при появлении Татхагат, при возникновении или невозникновении будд от рождения в качестве условия - старость и смерть, лишь рождение является условием старости и смерти.
Ṭhitāva sā dhātūti ṭhitova so paccayasabhāvo, na kadāci jāti jarāmaraṇassa paccayo na hoti. "это свойство остаётся": эта сущность условия остаётся, нет такого, что иногда рождение не является условием старости и смерти.
Dhammaṭṭhitatā dhammaniyāmatāti imehipi dvīhi paccayameva katheti. "эта устойчивость явлений, эта направленность явлений": этими двумя утверждениями он объясняет лишь условие.
Paccayena hi paccayuppannā dhammā tiṭṭhanti, tasmā paccayova "dhammaṭṭhitatā"ti vuccati. Ведь благодаря условию сохраняются возникающие благодаря условию явления, поэтому условие называется устойчивостью явлений.
Paccayo dhamme niyameti, tasmā "dhammaniyāmatā"ti vuccati. Условие направляет явления, поэтому сказано "направленность явлений".
Idappaccayatāti imesaṃ jarāmaraṇādīnaṃ paccayā idappaccayā, idappaccayāva idappaccayatā. "обусловленность одного другим": условия этих старости, смерти и прочего.
Tanti taṃ paccayaṃ.
Abhisambujjhatīti ñāṇena abhisambujjhati.
Abhisametīti ñāṇena abhisamāgacchati.
Ācikkhatīti katheti.
Desetīti dasseti.
Paññāpetīti jānāpeti.
Paṭṭhapetīti ñāṇamukhe ṭhapeti.
Vivaratīti vivaritvā dasseti.
Vibhajatīti vibhāgato dasseti.
Uttānīkarotīti pākaṭaṃ karoti.
Passathāti cāhāti passatha iti ca vadati.
Kinti?
Jātipaccayā, bhikkhave, jarāmaraṇantiādi.
Itikho, bhikkhaveti evaṃ kho, bhikkhave.
Yā tatrāti yā tesu "jātipaccayā jarāmaraṇa"ntiādīsu.
Tathatātiādīni paccayākārasseva vevacanāni.
So tehi tehi paccayehi anūnādhikeheva tassa tassa dhammassa sambhavato tathatāti, sāmaggiṃ upagatesu paccayesu muhuttampi tato nibbattānaṃ dhammānaṃ asambhavābhāvato avitathatāti, aññadhammapaccayehi aññadhammānuppattito anaññathatāti, jarāmaraṇādīnaṃ paccayato vā paccayasamūhato vā idappaccayatāti vutto.
Tatrāyaṃ vacanattho – imesaṃ paccayā idappaccayā, idappaccayā eva idappaccayatā, idappaccayānaṃ vā samūho idappaccayatā.
Lakkhaṇaṃ panettha saddasatthato veditabbaṃ.
Aniccanti hutvā abhāvaṭṭhena aniccaṃ.
Ettha ca aniccanti na jarāmaraṇaṃ aniccaṃ, aniccasabhāvānaṃ pana khandhānaṃ jarāmaraṇattā aniccaṃ nāma jātaṃ.
Saṅkhatādīsupi eseva nayo.
Ettha ca saṅkhatanti paccayehi samāgantvā kataṃ.
Paṭiccasamuppannanti paccaye nissāya uppannaṃ.
Khayadhammanti khayasabhāvaṃ.
Vayadhammanti vigacchanakasabhāvaṃ.
Virāgadhammanti virajjanakasabhāvaṃ.
Nirodhadhammanti nirujjhanakasabhāvaṃ.
Jātiyāpi vuttanayeneva aniccatā veditabbā.
Janakapaccayānaṃ vā kiccānubhāvakkhaṇe diṭṭhattā ekena pariyāyenettha aniccātiādīni yujjantiyeva.
Bhavādayo aniccādisabhāvāyeva.
Sammappaññāyāti savipassanāya maggapaññāya. "с помощью истинной мудрости": мудростью пути с прозрением.
Pubbantanti purimaṃ atītanti attho.
Ahosiṃ nu khotiādīsu "ahosiṃ nu kho nanu kho"ti sassatākārañca adhiccasamuppattiākārañca nissāya atīte attano vijjamānatañca avijjamānatañca kaṅkhati. Взгляды "кем я был" и прочие разбираются в комментарии к МН 2 https://tipitaka.theravada.su/node/table/19249
Все комментарии (1)
Kiṃ kāraṇanti na vattabbaṃ, ummattako viya bālaputhujjano yathā vā tathā vā pavattati.
Kiṃ nu kho ahosinti jātiliṅgupapattiyo nissāya "khattiyo nu kho ahosiṃ, brāhmaṇavessasuddagahaṭṭhapabbajitadevamanussānaṃ aññataro"ti kaṅkhati.
Kathaṃ nu khoti saṇṭhānākāraṃ nissāya "dīgho nu kho ahosiṃ rassaodātakaṇhapamāṇikaappamāṇikādīnaṃ aññataro"ti kaṅkhati.
Keci pana "issaranimmānādīni nissāya 'kena nu kho kāraṇena ahosi'nti hetuto kaṅkhatī"ti vadanti.
Kiṃ hutvā kiṃ ahosinti jātiādīni nissāya "khattiyo hutvā nu kho brāhmaṇo ahosiṃ - pe - devo hutvā manusso"ti attano paramparaṃ kaṅkhati.
Sabbattheva pana addhānanti kālādhivacanametaṃ.
Aparantanti anāgataṃ antaṃ.
Bhavissāmi nu kho nanu khoti sassatākārañca ucchedākārañca nissāya anāgate attano vijjamānatañca avijjamānatañca kaṅkhati.
Sesamettha vuttanayameva.
Etarahivā paccuppannaṃ addhānanti idāni vā paṭisandhimādiṃ katvā cutipariyantaṃ sabbampi vattamānakālaṃ gahetvā.
Ajjhattaṃ kathaṃkathī bhavissatīti attano khandhesu vicikicchī bhavissati.
Ahaṃ nu khosmīti attano atthibhāvaṃ kaṅkhati.
Yuttaṃ panetanti?
Yuttaṃ ayuttanti kā ettha cintā.
Apicettha idaṃ vatthumpi udāharanti – cūḷamātāya kira putto muṇḍo, mahāmātāya putto amuṇḍo, taṃ puttaṃ muṇḍesuṃ, so uṭṭhāya "ahaṃ nu kho cūḷamātāya putto"ti cintesi.
Evaṃ ahaṃ nu khosmīti kaṅkhā hoti.
No nu khosmīti attano natthibhāvaṃ kaṅkhati.
Tatrāpi idaṃ vatthu – eko kira macche gaṇhanto udake ciraṭṭhānena sītibhūtaṃ attano ūruṃ macchoti cintetvā pahari.
Aparo susānapasse khettaṃ rakkhanto bhīto saṅkuṭito sayi, so paṭibujjhitvā attano jaṇṇukāni dve yakkhāti cintetvā pahari.
Evaṃ no nu khosmīti kaṅkhati.
Kiṃ nu khosmīti khattiyova samāno attano khattiyabhāvaṃ kaṅkhati.
Eseva nayo sesesupi.
Devo pana samāno devabhāvaṃ ajānanto nāma natthi, sopi pana "ahaṃ rūpī nu kho arūpī nu kho"tiādinā nayena kaṅkhati.
Khattiyādayo kasmā na jānantīti ce?
Apaccakkhā tesaṃ tattha tattha kule uppatti.
Gahaṭṭhāpi ca potthalikādayo pabbajitasaññino, pabbajitāpi "kuppaṃ nu kho me kamma"ntiādinā nayena gahaṭṭhasaññino.
Manussāpi ca rājāno viya attani devasaññino honti.
Kathaṃ nu khosmīti vuttanayameva.
Kevalañhettha abbhantare jīvo nāma atthīti gahetvā tassa saṇṭhānākāraṃ nissāya "dīgho nu khosmi rassacaturassachaḷaṃsaaṭṭhaṃsasoḷasaṃsādīnaṃ aññatarappakāro"ti kaṅkhanto kathaṃ nu khosmīti?
Kaṅkhatīti veditabbo.
Sarīrasaṇṭhānaṃ pana paccuppannaṃ ajānanto nāma natthi.
Kuto āgato so kuhiṃ gāmī bhavissatīti attabhāvassa āgatigatiṭṭhānaṃ kaṅkhanto evaṃ kaṅkhati.
Ariyasāvakassāti idha sotāpanno adhippeto, itarepi pana tayo avāritāyevāti. "последователь благородных": здесь подразумевается вошедший в поток, но и другие трое не исключаются.
Dasamaṃ.
Āhāravaggo dutiyo.
<< Назад 2. Āhāravaggo