Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 7. Коллекция о брахманах >> СН 7.19 Помогающий матери
<< Назад 7. Коллекция о брахманах Далее >>
Отображение колонок



СН 7.19 Помогающий матери Палийский оригинал

пали Комментарии
205.Sāvatthinidānaṃ.
Atha kho mātuposako brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi.
Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi.
Ekamantaṃ nisinno kho mātuposako brāhmaṇo bhagavantaṃ etadavoca – "ahañhi, bho gotama, dhammena bhikkhaṃ pariyesāmi, dhammena bhikkhaṃ pariyesitvā mātāpitaro posemi.
Kaccāhaṃ, bho gotama, evaṃkārī kiccakārī homī"ti? kiccakārī - слово, обозначающее выполнение долга.
Все комментарии (1)
"Taggha tvaṃ, brāhmaṇa, evaṃkārī kiccakārī hosi.
Yo kho, brāhmaṇa, dhammena bhikkhaṃ pariyesati, dhammena bhikkhaṃ pariyesitvā mātāpitaro poseti, bahuṃ so puññaṃ pasavatī"ti.
"Yo mātaraṃ pitaraṃ vā, macco dhammena posati;
Tāya naṃ pāricariyāya, mātāpitūsu paṇḍitā;
Idheva naṃ pasaṃsanti, pecca sagge pamodatī"ti.
Evaṃ vutte, mātuposako brāhmaṇo bhagavantaṃ etadavoca – "abhikkantaṃ bho gotama, abhikkantaṃ, bho gotama - pe - upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata"nti.
Метки: сыновний долг 
<< Назад 7. Коллекция о брахманах Далее >>