Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
СН 7.19 Помогающий матери Палийский оригинал
пали | Комментарии |
205.Sāvatthinidānaṃ. | |
Atha kho mātuposako brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. | |
Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. | |
Ekamantaṃ nisinno kho mātuposako brāhmaṇo bhagavantaṃ etadavoca – "ahañhi, bho gotama, dhammena bhikkhaṃ pariyesāmi, dhammena bhikkhaṃ pariyesitvā mātāpitaro posemi. | |
Kaccāhaṃ, bho gotama, evaṃkārī kiccakārī homī"ti? |
kiccakārī - слово, обозначающее выполнение долга. Все комментарии (1) |
"Taggha tvaṃ, brāhmaṇa, evaṃkārī kiccakārī hosi. | |
Yo kho, brāhmaṇa, dhammena bhikkhaṃ pariyesati, dhammena bhikkhaṃ pariyesitvā mātāpitaro poseti, bahuṃ so puññaṃ pasavatī"ti. | |
"Yo mātaraṃ pitaraṃ vā, macco dhammena posati; | |
Tāya naṃ pāricariyāya, mātāpitūsu paṇḍitā; | |
Idheva naṃ pasaṃsanti, pecca sagge pamodatī"ti. | |
Evaṃ vutte, mātuposako brāhmaṇo bhagavantaṃ etadavoca – "abhikkantaṃ bho gotama, abhikkantaṃ, bho gotama - pe - upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata"nti. |