пали | Комментарии |
204.Ekaṃ samayaṃ bhagavā kosalesu viharati aññatarasmiṃ vanasaṇḍe.
|
|
Tena kho pana samayena aññatarassa bhāradvājagottassa brāhmaṇassa sambahulā antevāsikā kaṭṭhahārakā māṇavakā yena vanasaṇḍo tenupasaṅkamiṃsu; upasaṅkamitvā addasaṃsu bhagavantaṃ tasmiṃ vanasaṇḍe nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā.
|
|
Disvāna yena bhāradvājagotto brāhmaṇo tenupasaṅkamiṃsu; upasaṅkamitvā bhāradvājagottaṃ brāhmaṇaṃ etadavocuṃ – "yagghe, bhavaṃ jāneyyāsi!
|
|
Asukasmiṃ vanasaṇḍe samaṇo nisinno pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā".
|
|
Atha kho bhāradvājagotto brāhmaṇo tehi māṇavakehi saddhiṃ yena so vanasaṇḍo tenupasaṅkami.
|
|
Addasā kho bhagavantaṃ tasmiṃ vanasaṇḍe nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā.
|
|
Disvāna yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi –
|
|
"Gambhīrarūpe bahubherave vane,
|
|
Suññaṃ araññaṃ vijanaṃ vigāhiya;
|
|
Aniñjamānena ṭhitena vaggunā,
|
|
Sucārurūpaṃ vata bhikkhu jhāyasi.
|
|
"Na yattha gītaṃ napi yattha vāditaṃ,
|
|
Eko araññe vanavassito muni;
|
|
Accherarūpaṃ paṭibhāti maṃ idaṃ,
|
|
Yadekako pītimano vane vase.
|
|
"Maññāmahaṃ lokādhipatisahabyataṃ,
|
|
Ākaṅkhamāno tidivaṃ anuttaraṃ;
|
|
Kasmā bhavaṃ vijanamaraññamassito,
|
|
Tapo idha kubbasi brahmapattiyā"ti.
|
|
"Yā kāci kaṅkhā abhinandanā vā,
|
|
Anekadhātūsu puthū sadāsitā;
|
|
Aññāṇamūlappabhavā pajappitā,
|
|
Sabbā mayā byantikatā samūlikā.
|
|
"Svāhaṃ akaṅkho asito anūpayo,
|
|
Sabbesu dhammesu visuddhadassano;
|
|
Pappuyya sambodhimanuttaraṃ sivaṃ,
|
|
Jhāyāmahaṃ brahma raho visārado"ti.
|
|
Evaṃ vutte, bhāradvājagotto brāhmaṇo bhagavantaṃ etadavoca – "abhikkantaṃ, bho gotama abhikkantaṃ, bho gotama - pe - ajjatagge pāṇupetaṃ saraṇaṃ gata"nti.
|
|