203.Ekaṃ samayaṃ bhagavā kosalesu viharati aññatarasmiṃ vanasaṇḍe.
|
|
Tena kho pana samayena navakammikabhāradvājo brāhmaṇo tasmiṃ vanasaṇḍe kammantaṃ kārāpeti.
|
|
Addasā kho navakammikabhāradvājo brāhmaṇo bhagavantaṃ aññatarasmiṃ sālarukkhamūle nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā.
|
|
Disvānassa etadahosi – "ahaṃ kho imasmiṃ vanasaṇḍe kammantaṃ kārāpento ramāmi.
|
|
Ayaṃ samaṇo gotamo kiṃ kārāpento ramatī"ti?
|
|
Atha kho navakammikabhāradvājo brāhmaṇo yena bhagavā tenupasaṅkami.
|
|
Upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi –
|
|
Evaṃ vutte, navakammikabhāradvājo brāhmaṇo bhagavantaṃ etadavoca – "abhikkantaṃ, bho gotama - pe - upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata"nti.
|
|