Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 7. Коллекция о брахманах >> 7. Navakammikasuttaṃ
<< Назад 7. Коллекция о брахманах Далее >>
Отображение колонок


7. Navakammikasuttaṃ Палийский оригинал

пали Комментарии
203.Ekaṃ samayaṃ bhagavā kosalesu viharati aññatarasmiṃ vanasaṇḍe.
Tena kho pana samayena navakammikabhāradvājo brāhmaṇo tasmiṃ vanasaṇḍe kammantaṃ kārāpeti.
Addasā kho navakammikabhāradvājo brāhmaṇo bhagavantaṃ aññatarasmiṃ sālarukkhamūle nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā.
Disvānassa etadahosi – "ahaṃ kho imasmiṃ vanasaṇḍe kammantaṃ kārāpento ramāmi.
Ayaṃ samaṇo gotamo kiṃ kārāpento ramatī"ti?
Atha kho navakammikabhāradvājo brāhmaṇo yena bhagavā tenupasaṅkami.
Upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi –
"Ke nu kammantā karīyanti, bhikkhu sālavane tava;
Yadekako araññasmiṃ, ratiṃ vindati gotamo"ti.
"Na me vanasmiṃ karaṇīyamatthi,
Ucchinnamūlaṃ me vanaṃ visūkaṃ;
Svāhaṃ vane nibbanatho visallo,
Eko rame aratiṃ vippahāyā"ti.
Evaṃ vutte, navakammikabhāradvājo brāhmaṇo bhagavantaṃ etadavoca – "abhikkantaṃ, bho gotama - pe - upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata"nti.
<< Назад 7. Коллекция о брахманах Далее >>