пали | Комментарии |
202.Sāvatthinidānaṃ.
|
|
Tena kho pana samayena paccanīkasāto nāma brāhmaṇo sāvatthiyaṃ paṭivasati.
|
|
Atha kho paccanīkasātassa brāhmaṇassa etadahosi – "yaṃnūnāhaṃ yena samaṇo gotamo tenupasaṅkameyyaṃ.
|
|
Yaṃ yadeva samaṇo gotamo bhāsissati taṃ tadevassāhaṃ [tadeva sāhaṃ (ka.)] paccanīkāssa"nti [paccanīkassanti (pī.), paccanīkasātanti (ka.)].
|
|
Tena kho pana samayena bhagavā abbhokāse caṅkamati.
|
|
Atha kho paccanīkasāto brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ caṅkamantaṃ etadavoca – 'bhaṇa samaṇadhamma'nti.
|
|
"Na paccanīkasātena, suvijānaṃ subhāsitaṃ;
|
|
Upakkiliṭṭhacittena, sārambhabahulena ca.
|
|
"Yo ca vineyya sārambhaṃ, appasādañca cetaso;
|
|
Āghātaṃ paṭinissajja, sa ve [sace (syā. kaṃ. ka.)] jaññā subhāsita"nti.
|
|
Evaṃ vutte, paccanīkasāto brāhmaṇo bhagavantaṃ etadavoca – "abhikkantaṃ, bho gotama, abhikkantaṃ, bho gotama - pe - upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata"nti.
|
|