Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 7. Коллекция о брахманах >> 6. Paccanīkasuttaṃ
<< Назад 7. Коллекция о брахманах Далее >>
Отображение колонок


6. Paccanīkasuttaṃ Палийский оригинал

пали Комментарии
202.Sāvatthinidānaṃ.
Tena kho pana samayena paccanīkasāto nāma brāhmaṇo sāvatthiyaṃ paṭivasati.
Atha kho paccanīkasātassa brāhmaṇassa etadahosi – "yaṃnūnāhaṃ yena samaṇo gotamo tenupasaṅkameyyaṃ.
Yaṃ yadeva samaṇo gotamo bhāsissati taṃ tadevassāhaṃ [tadeva sāhaṃ (ka.)] paccanīkāssa"nti [paccanīkassanti (pī.), paccanīkasātanti (ka.)].
Tena kho pana samayena bhagavā abbhokāse caṅkamati.
Atha kho paccanīkasāto brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ caṅkamantaṃ etadavoca – 'bhaṇa samaṇadhamma'nti.
"Na paccanīkasātena, suvijānaṃ subhāsitaṃ;
Upakkiliṭṭhacittena, sārambhabahulena ca.
"Yo ca vineyya sārambhaṃ, appasādañca cetaso;
Āghātaṃ paṭinissajja, sa ve [sace (syā. kaṃ. ka.)] jaññā subhāsita"nti.
Evaṃ vutte, paccanīkasāto brāhmaṇo bhagavantaṃ etadavoca – "abhikkantaṃ, bho gotama, abhikkantaṃ, bho gotama - pe - upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata"nti.
<< Назад 7. Коллекция о брахманах Далее >>