пали | Комментарии |
201.Sāvatthinidānaṃ.
|
|
Tena kho pana samayena mānatthaddho nāma brāhmaṇo sāvatthiyaṃ paṭivasati.
|
|
So neva mātaraṃ abhivādeti, na pitaraṃ abhivādeti, na ācariyaṃ abhivādeti, na jeṭṭhabhātaraṃ abhivādeti.
|
|
Tena kho pana samayena bhagavā mahatiyā parisāya parivuto dhammaṃ deseti.
|
|
Atha kho mānatthaddhassa brāhmaṇassa etadahosi – "ayaṃ kho samaṇo gotamo mahatiyā parisāya parivuto dhammaṃ deseti.
|
|
Yaṃnūnāhaṃ yena samaṇo gotamo tenupasaṅkameyyaṃ.
|
|
Sace maṃ samaṇo gotamo ālapissati, ahampi taṃ ālapissāmi.
|
|
No ce maṃ samaṇo gotamo ālapissati, ahampi nālapissāmī"ti.
|
|
Atha kho mānatthaddho brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā tuṇhībhūto ekamantaṃ aṭṭhāsi.
|
|
Atha kho bhagavā taṃ nālapi.
|
|
Atha kho mānatthaddho brāhmaṇo – 'nāyaṃ samaṇo gotamo kiñci jānātī'ti tatova puna nivattitukāmo ahosi.
|
|
Atha kho bhagavā mānatthaddhassa brāhmaṇassa cetasā cetoparivitakkamaññāya mānatthaddhaṃ brāhmaṇaṃ gāthāya ajjhabhāsi –
|
|
"Na mānaṃ brāhmaṇa sādhu, atthikassīdha brāhmaṇa;
|
|
Yena atthena āgacchi, tamevamanubrūhaye"ti.
|
|
Atha kho mānatthaddho brāhmaṇo – "cittaṃ me samaṇo gotamo jānātī"ti tattheva bhagavato pādesu sirasā nipatitvā bhagavato pādāni mukhena ca paricumbati pāṇīhi ca parisambāhati, nāmañca sāveti – "mānatthaddhāhaṃ, bho gotama, mānatthaddhāhaṃ, bho gotamā"ti.
|
|
Atha kho sā parisā abbhutacittajātā [abbhutacittajātā (sī. syā. kaṃ. pī.), acchariyabbhutacittajātā (ka.)] ahosi – 'acchariyaṃ vata bho, abbhutaṃ vata bho!
|
|
Ayañhi mānatthaddho brāhmaṇo neva mātaraṃ abhivādeti, na pitaraṃ abhivādeti, na ācariyaṃ abhivādeti, na jeṭṭhabhātaraṃ abhivādeti; atha ca pana samaṇe gotame evarūpaṃ paramanipaccakāraṃ karotī'ti.
|
|
Atha kho bhagavā mānatthaddhaṃ brāhmaṇaṃ etadavoca – "alaṃ, brāhmaṇa, uṭṭhehi, sake āsane nisīda.
|
|
Yato te mayi cittaṃ pasanna"nti.
|
|
Atha kho mānatthaddho brāhmaṇo sake āsane nisīditvā bhagavantaṃ gāthāya ajjhabhāsi –
|
|
"Kesu na mānaṃ kayirātha, kesu cassa sagāravo;
|
|
Kyassa apacitā assu, kyassu sādhu supūjitā"ti.
|
|
"Mātari pitari cāpi, atho jeṭṭhamhi bhātari;
|
|
Ācariye catutthamhi,
|
|
Tesu na mānaṃ kayirātha;
|
|
Tesu assa sagāravo,
|
|
Tyassa apacitā assu;
|
|
Tyassu sādhu supūjitā.
|
|
"Arahante sītībhūte, katakicce anāsave;
|
|
Nihacca mānaṃ athaddho, te namasse anuttare"ti.
|
|
Evaṃ vutte, mānatthaddho brāhmaṇo bhagavantaṃ etadavoca – "abhikkantaṃ, bho gotama - pe - upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata"nti.
|
|