Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 7. Коллекция о брахманах >> 1. Arahantavaggo (1-10) >> 8. Aggikasuttaṃ
<< Назад 1. Arahantavaggo (1-10) Далее >>
Отображение колонок


8. Aggikasuttaṃ Палийский оригинал

пали Комментарии
194.Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe.
Tena kho pana samayena aggikabhāradvājassa brāhmaṇassa sappinā pāyaso sannihito hoti – "aggiṃ juhissāmi, aggihuttaṃ paricarissāmī"ti.
Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisi.
Rājagahe sapadānaṃ piṇḍāya caramāno yena aggikabhāradvājassa brāhmaṇassa nivesanaṃ tenupasaṅkami ; upasaṅkamitvā ekamantaṃ aṭṭhāsi.
Addasā kho aggikabhāradvājo brāhmaṇo bhagavantaṃ piṇḍāya ṭhitaṃ.
Disvāna bhagavantaṃ gāthāya ajjhabhāsi –
"Tīhi vijjāhi sampanno, jātimā sutavā bahū;
Vijjācaraṇasampanno, somaṃ bhuñjeyya pāyasa"nti.
"Bahumpi palapaṃ jappaṃ, na jaccā hoti brāhmaṇo;
Antokasambu saṃkiliṭṭho, kuhanāparivārito.
"Pubbenivāsaṃ yo vedī, saggāpāyañca passati;
Atho jātikkhayaṃ patto, abhiññāvosito muni.
"Etāhi tīhi vijjāhi, tevijjo hoti brāhmaṇo;
Vijjācaraṇasampanno, somaṃ bhuñjeyya pāyasa"nti.
"Bhuñjatu bhavaṃ gotamo.
Brāhmaṇo bhava"nti.
"Gāthābhigītaṃ me abhojaneyyaṃ,
Sampassataṃ brāhmaṇa nesa dhammo;
Gāthābhigītaṃ panudanti buddhā,
Dhamme sati brāhmaṇa vuttiresā.
"Aññena ca kevalinaṃ mahesiṃ,
Khīṇāsavaṃ kukkuccavūpasantaṃ;
Annena pānena upaṭṭhahassu,
Khettañhi taṃ puññapekkhassa hotī"ti.
Evaṃ vutte, aggikabhāradvājo brāhmaṇo bhagavantaṃ etadavoca – "abhikkantaṃ, bho gotama - pe - aññataro ca panāyasmā aggikabhāradvājo arahataṃ ahosī"ti.
<< Назад 1. Arahantavaggo (1-10) Далее >>