Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 7. Коллекция о брахманах >> 1. Arahantavaggo (1-10) >> 7. Suddhikasuttaṃ
<< Назад 1. Arahantavaggo (1-10) Далее >>
Отображение колонок


7. Suddhikasuttaṃ Палийский оригинал

пали Комментарии
193.Sāvatthinidānaṃ.
Atha kho suddhikabhāradvājo brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi.
Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi.
Ekamantaṃ nisinno kho suddhikabhāradvājo brāhmaṇo bhagavato santike imaṃ gāthaṃ ajjhabhāsi –
"Na brāhmaṇo [nābrāhmaṇo (?)] sujjhati koci, loke sīlavāpi tapokaraṃ;
Vijjācaraṇasampanno, so sujjhati na aññā itarā pajā"ti.
"Bahumpi palapaṃ jappaṃ, na jaccā hoti brāhmaṇo;
Antokasambu saṅkiliṭṭho, kuhanaṃ upanissito.
"Khattiyo brāhmaṇo vesso, suddo caṇḍālapukkuso;
Āraddhavīriyo pahitatto, niccaṃ daḷhaparakkamo;
Pappoti paramaṃ suddhiṃ, evaṃ jānāhi brāhmaṇā"ti.
Evaṃ vutte, suddhikabhāradvājo brāhmaṇo bhagavantaṃ etadavoca – "abhikkantaṃ, bho gotama - pe - aññataro ca panāyasmā bhāradvājo arahataṃ ahosī"ti.
<< Назад 1. Arahantavaggo (1-10) Далее >>