Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 7. Коллекция о брахманах >> 1. Arahantavaggo (1-10) >> 6. Jaṭāsuttaṃ
<< Назад 1. Arahantavaggo (1-10) Далее >>
Отображение колонок


6. Jaṭāsuttaṃ Палийский оригинал

пали Комментарии
192.Sāvatthinidānaṃ.
Atha kho jaṭābhāradvājo brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi.
Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi.
Ekamantaṃ nisinno kho jaṭābhāradvājo brāhmaṇo bhagavantaṃ gāthāya ajjhabhāsi –
"Antojaṭā bahijaṭā, jaṭāya jaṭitā pajā;
Taṃ taṃ gotama pucchāmi, ko imaṃ vijaṭaye jaṭa"nti.
"Sīle patiṭṭhāya naro sapañño, cittaṃ paññañca bhāvayaṃ;
Ātāpī nipako bhikkhu, so imaṃ vijaṭaye jaṭaṃ.
"Yesaṃ rāgo ca doso ca, avijjā ca virājitā;
Khīṇāsavā arahanto, tesaṃ vijaṭitā jaṭā.
"Yattha nāmañca rūpañca, asesaṃ uparujjhati;
Paṭighaṃ rūpasaññā ca, etthesā chijjate jaṭā"ti.
Evaṃ vutte, jaṭābhāradvājo bhagavantaṃ etadavoca – "abhikkantaṃ, bho gotama - pe - aññataro ca panāyasmā bhāradvājo arahataṃ ahosī"ti.
<< Назад 1. Arahantavaggo (1-10) Далее >>