Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 7. Коллекция о брахманах >> 1. Arahantavaggo (1-10) >> 5. Ahiṃsakasuttaṃ
<< Назад 1. Arahantavaggo (1-10) Далее >>
Отображение колонок


5. Ahiṃsakasuttaṃ Палийский оригинал

пали Комментарии
191.Sāvatthinidānaṃ.
Atha kho ahiṃsakabhāradvājo brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi.
Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi.
Ekamantaṃ nisinno kho ahiṃsakabhāradvājo brāhmaṇo bhagavantaṃ etadavoca – "ahiṃsakāhaṃ, bho gotama, ahiṃsakāhaṃ, bho gotamā"ti.
"Yathā nāmaṃ tathā cassa, siyā kho tvaṃ ahiṃsako;
Yo ca kāyena vācāya, manasā ca na hiṃsati;
Sa ve ahiṃsako hoti, yo paraṃ na vihiṃsatī"ti.
Evaṃ vutte, ahiṃsakabhāradvājo brāhmaṇo bhagavantaṃ etadavoca – "abhikkantaṃ, bho gotama - pe - abbhaññāsi.
Aññataro ca panāyasmā ahiṃsakabhāradvājo arahataṃ ahosī"ti.
<< Назад 1. Arahantavaggo (1-10) Далее >>