Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 7. Коллекция о брахманах >> 1. Arahantavaggo (1-10) >> 4. Bilaṅgikasuttaṃ
<< Назад 1. Arahantavaggo (1-10) Далее >>
Отображение колонок


4. Bilaṅgikasuttaṃ Палийский оригинал

пали Комментарии
190.Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe.
Assosi kho bilaṅgikabhāradvājo brāhmaṇo – "bhāradvājagotto kira brāhmaṇo samaṇassa gotamassa santike agārasmā anagāriyaṃ pabbajito"ti kupito anattamano yena bhagavā tenupasaṅkami; upasaṅkamitvā tuṇhībhūto ekamantaṃ aṭṭhāsi.
Atha kho bhagavā bilaṅgikassa bhāradvājassa brāhmaṇassa cetasā cetoparivitakkamaññāya bilaṅgikaṃ bhāradvājaṃ brāhmaṇaṃ gāthāya ajjhabhāsi –
"Yo appaduṭṭhassa narassa dussati,
Suddhassa posassa anaṅgaṇassa;
Tameva bālaṃ pacceti pāpaṃ,
Sukhumo rajo paṭivātaṃva khitto"ti.
Evaṃ vutte, vilaṅgikabhāradvājo brāhmaṇo bhagavantaṃ etadavoca – "abhikkantaṃ, bho gotama - pe - abbhaññāsi.
Aññataro ca panāyasmā bhāradvājo arahataṃ ahosī"ti.
<< Назад 1. Arahantavaggo (1-10) Далее >>