Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 7. Коллекция о брахманах >> 1. Arahantavaggo (1-10) >> 3. Asurindakasuttaṃ
<< Назад 1. Arahantavaggo (1-10) Далее >>
Отображение колонок


3. Asurindakasuttaṃ Палийский оригинал

пали Комментарии
189.Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe.
Assosi kho asurindakabhāradvājo brāhmaṇo – "bhāradvājagotto brāhmaṇo kira samaṇassa gotamassa santike agārasmā anagāriyaṃ pabbajito"ti kupito anattamano yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ asabbhāhi pharusāhi vācāhi akkosati paribhāsati.
Evaṃ vutte, bhagavā tuṇhī ahosi.
Atha kho asurindakabhāradvājo brāhmaṇo bhagavantaṃ etadavoca – "jitosi, samaṇa, jitosi, samaṇā"ti.
"Jayaṃ ve maññati bālo, vācāya pharusaṃ bhaṇaṃ;
Jayañcevassa taṃ hoti, yā titikkhā vijānato.
"Tasseva tena pāpiyo, yo kuddhaṃ paṭikujjhati;
Kuddhaṃ appaṭikujjhanto, saṅgāmaṃ jeti dujjayaṃ.
"Ubhinnamatthaṃ carati, attano ca parassa ca;
Paraṃ saṅkupitaṃ ñatvā, yo sato upasammati.
"Ubhinnaṃ tikicchantānaṃ, attano ca parassa ca;
Janā maññanti bāloti, ye dhammassa akovidā"ti.
Evaṃ vutte, asurindakabhāradvājo brāhmaṇo bhagavantaṃ etadavoca – "abhikkantaṃ, bho gotama - pe - abbhaññāsi.
Aññataro ca panāyasmā bhāradvājo arahataṃ ahosī"ti.
<< Назад 1. Arahantavaggo (1-10) Далее >>