Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 6. Коллекция о брахмах >> 2. Devadattasuttaṃ
<< Назад 6. Коллекция о брахмах Далее >>
Отображение колонок


2. Devadattasuttaṃ Палийский оригинал

пали Комментарии
183.Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate acirapakkante devadatte.
Atha kho brahmā sahampati abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ gijjhakūṭaṃ pabbataṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi.
Ekamantaṃ ṭhito kho brahmā sahampati devadattaṃ ārabbha bhagavato santike imaṃ gāthaṃ abhāsi –
"Phalaṃ ve kadaliṃ hanti, phalaṃ veḷuṃ phalaṃ naḷaṃ;
Sakkāro kāpurisaṃ hanti, gabbho assatariṃ yathā"ti.
<< Назад 6. Коллекция о брахмах Далее >>