Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 6. Коллекция о брахмах >> 1. Sanaṅkumārasuttaṃ
<< Назад 6. Коллекция о брахмах Далее >>
Отображение колонок


1. Sanaṅkumārasuttaṃ Палийский оригинал

пали Комментарии
182.Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā rājagahe viharati sappinītīre.
Atha kho brahmā sanaṅkumāro abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ sappinītīraṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi.
Ekamantaṃ ṭhito kho brahmā sanaṅkumāro bhagavato santike imaṃ gāthaṃ abhāsi –
"Khattiyo seṭṭho janetasmiṃ, ye gottapaṭisārino;
Vijjācaraṇasampanno, so seṭṭho devamānuse"ti.
Idamavoca brahmā sanaṅkumāro.
Samanuñño satthā ahosi.
Atha kho brahmā sanaṅkumāro "samanuñño me satthā"ti bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyīti.
<< Назад 6. Коллекция о брахмах Далее >>