пали | Комментарии |
182.Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā rājagahe viharati sappinītīre.
|
|
Atha kho brahmā sanaṅkumāro abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ sappinītīraṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi.
|
|
Ekamantaṃ ṭhito kho brahmā sanaṅkumāro bhagavato santike imaṃ gāthaṃ abhāsi –
|
|
"Khattiyo seṭṭho janetasmiṃ, ye gottapaṭisārino;
|
|
Vijjācaraṇasampanno, so seṭṭho devamānuse"ti.
|
|
Idamavoca brahmā sanaṅkumāro.
|
|
Samanuñño satthā ahosi.
|
|
Atha kho brahmā sanaṅkumāro "samanuñño me satthā"ti bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyīti.
|
|