Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 6. Коллекция о брахмах >> 3. Andhakavindasuttaṃ
<< Назад 6. Коллекция о брахмах Далее >>
Отображение колонок


3. Andhakavindasuttaṃ Палийский оригинал

пали Комментарии
184.Ekaṃ samayaṃ bhagavā māgadhesu viharati andhakavinde.
Tena kho pana samayena bhagavā rattandhakāratimisāyaṃ abbhokāse nisinno hoti, devo ca ekamekaṃ phusāyati.
Atha kho brahmā sahampati abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ andhakavindaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi.
Ekamantaṃ ṭhito kho brahmā sahampati bhagavato santike imā gāthāyo abhāsi –
"Sevetha pantāni senāsanāni,
Careyya saṃyojanavippamokkhā;
Sace ratiṃ nādhigaccheyya tattha,
Saṅghe vase rakkhitatto satīmā.
"Kulākulaṃ piṇḍikāya caranto,
Indriyagutto nipako satīmā;
Sevetha pantāni senāsanāni,
Bhayā pamutto abhaye vimutto.
"Yattha bheravā sarīsapā [siriṃ sapā (sī. syā. kaṃ. pī.)],
Vijju sañcarati thanayati devo;
Andhakāratimisāya rattiyā,
Nisīdi tattha bhikkhu vigatalomahaṃso.
"Idañhi jātu me diṭṭhaṃ, nayidaṃ itihītihaṃ;
Ekasmiṃ brahmacariyasmiṃ, sahassaṃ maccuhāyinaṃ.
"Bhiyyo [bhīyo (sī. syā. kaṃ. pī.)] pañcasatā sekkhā, dasā ca dasadhā dasa;
Sabbe sotasamāpannā, atiracchānagāmino.
"Athāyaṃ [atthāyaṃ-itipi dī. ni. 2.290] itarā pajā, puññabhāgāti me mano;
Saṅkhātuṃ nopi sakkomi, musāvādassa ottapa"nti [ottapeti (sī. syā. kaṃ. pī.), ottappeti (ka.)].
<< Назад 6. Коллекция о брахмах Далее >>