пали | Комментарии |
184.Ekaṃ samayaṃ bhagavā māgadhesu viharati andhakavinde.
|
|
Tena kho pana samayena bhagavā rattandhakāratimisāyaṃ abbhokāse nisinno hoti, devo ca ekamekaṃ phusāyati.
|
|
Atha kho brahmā sahampati abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ andhakavindaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi.
|
|
Ekamantaṃ ṭhito kho brahmā sahampati bhagavato santike imā gāthāyo abhāsi –
|
|
"Sevetha pantāni senāsanāni,
|
|
Careyya saṃyojanavippamokkhā;
|
|
Sace ratiṃ nādhigaccheyya tattha,
|
|
Saṅghe vase rakkhitatto satīmā.
|
|
"Kulākulaṃ piṇḍikāya caranto,
|
|
Indriyagutto nipako satīmā;
|
|
Sevetha pantāni senāsanāni,
|
|
Bhayā pamutto abhaye vimutto.
|
|
"Yattha bheravā sarīsapā [siriṃ sapā (sī. syā. kaṃ. pī.)],
|
|
Vijju sañcarati thanayati devo;
|
|
Andhakāratimisāya rattiyā,
|
|
Nisīdi tattha bhikkhu vigatalomahaṃso.
|
|
"Idañhi jātu me diṭṭhaṃ, nayidaṃ itihītihaṃ;
|
|
Ekasmiṃ brahmacariyasmiṃ, sahassaṃ maccuhāyinaṃ.
|
|
"Bhiyyo [bhīyo (sī. syā. kaṃ. pī.)] pañcasatā sekkhā, dasā ca dasadhā dasa;
|
|
Sabbe sotasamāpannā, atiracchānagāmino.
|
|
"Athāyaṃ [atthāyaṃ-itipi dī. ni. 2.290] itarā pajā, puññabhāgāti me mano;
|
|
Saṅkhātuṃ nopi sakkomi, musāvādassa ottapa"nti [ottapeti (sī. syā. kaṃ. pī.), ottappeti (ka.)].
|
|