Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию наставлений средней длины >> МН 1 Комментарий >> Ekattavārādivaṇṇanā
<< Назад МН 1 Комментарий Далее >>
Отображение колонок



Ekattavārādivaṇṇanā Палийский оригинал

пали Комментарии
6.Evaṃ sabbaṃ sakkāyabhedaṃ diṭṭhādīhi catūhi dassetvā idāni tameva samāpannakavārena ca asamāpannakavārena ca dvidhā dassento ekattaṃ nānattantiādimāha.
Ekattanti iminā hi samāpannakavāraṃ dasseti.
Nānattanti iminā asamāpannakavāraṃ.
Tesaṃ ayaṃ vacanattho ekabhāvo ekattaṃ.
Nānābhāvo nānattanti.
Yojanā panettha samāpannakavāraṃ catūhi khandhehi, asamāpannakavārañca pañcahi khandhehi bhinditvā "rūpaṃ attato samanupassatī"tiādinā sāsananayena pathavīvārādīsu vuttena ca aṭṭhakathānayena yathānurūpaṃ vīmaṃsitvā veditabbā.
Keci pana ekattanti ekattanayaṃ vadanti nānattanti nānattanayaṃ.
Apare "ekattasaññī attā hoti arogo paraṃ maraṇā, nānattasaññī attā hotī"ti evaṃ diṭṭhābhinivesaṃ.
Taṃ sabbaṃ idha nādhippetattā ayuttameva hoti.
Evaṃ sabbaṃ sakkāyaṃ dvidhā dassetvā idāni tameva ekadhā sampiṇḍetvā dassento sabbaṃ sabbatotiādimāha.
Yojanānayo panettha sabbaṃ assādento sabbaṃ taṇhāmaññanāya maññati.
"Mayā ete sattā nimmitā"tiādinā nayena attanā nimmitaṃ maññanto sabbaṃ mānamaññanāya maññati.
"Sabbaṃ pubbekatakammahetu, sabbaṃ issaranimmānahetu, sabbaṃ ahetuapaccayā, sabbaṃ atthi, sabbaṃ natthī"tiādinā nayena maññanto sabbaṃ diṭṭhimaññanāya maññatīti veditabbo.
Kathaṃ sabbasmiṃ maññati?
Idhekacco evaṃdiṭṭhiko hoti "mahā me attā"ti.
So sabbalokasannivāsaṃ tassokāsabhāvena parikappetvā so kho pana me ayaṃ attā sabbasminti maññati, ayamassa diṭṭhimaññanā.
Tasmiṃyeva panassa attani sinehaṃ tabbatthukañca mānaṃ uppādayato taṇhāmānamaññanāpi veditabbā.
Sesaṃ pathavīvāre vuttanayeneva veditabbaṃ.
Evaṃ sabbaṃ sakkāyaṃ ekadhā dassetvā idāni aparenapi nayena taṃ ekadhā dassento nibbānaṃ nibbānatoti āha.
Tattha nibbānanti "yato kho, bho, ayaṃ attā pañcahi kāmaguṇehi samappito samaṅgibhūto paricāreti.
Ettāvatā kho, bho, ayaṃ attā paramadiṭṭhadhammanibbānaṃ patto hotī"tiādinā nayena pañcadhā āgataṃ paramadiṭṭhadhammanibbānaṃ veditabbaṃ.
Tattha nibbānaṃ assādento taṇhāmaññanāya maññati.
Tena nibbānena "ahamasmi nibbānaṃ patto"ti mānaṃ janento mānamaññanāya maññati.
Anibbānaṃyeva samānaṃ taṃ nibbānato niccādito ca gaṇhanto diṭṭhimaññanāya maññatīti veditabbo.
Nibbānato pana aññaṃ attānaṃ gahetvā so kho pana me ayaṃ attā imasmiṃ nibbāneti maññanto nibbānasmiṃ maññati, ayamassa diṭṭhimaññanā.
Tasmiṃyeva panassa attani sinehaṃ tabbatthukañca mānaṃ uppādayato taṇhāmānamaññanāpi veditabbā.
Esa nayo nibbānato maññanāyapi.
Tatrapi hi nibbānato aññaṃ attānaṃ gahetvā "idaṃ nibbānaṃ, ayaṃ attā, so kho pana me ayaṃ attā ito nibbānato añño"ti maññanto nibbānato maññati, ayamassa diṭṭhimaññanā.
Tasmiṃyeva panassa attani sinehaṃ tabbatthukañca mānaṃ uppādayato taṇhāmānamaññanāpi veditabbā.
"Aho sukhaṃ mama nibbāna"nti maññanto pana nibbānaṃ meti maññatīti veditabbo.
Sesaṃ vuttanayameva.
Ayaṃ panettha anugīti –
Yādiso esa sakkāyo, tathā naṃ avijānato;
Puthujjanassa sakkāye, jāyanti sabbamaññanā.
Jeguccho bhiduro cāyaṃ, dukkho apariṇāyako;
Taṃ paccanīkato bālo, gaṇhaṃ gaṇhāti maññanaṃ.
Subhato sukhato ceva, sakkāyaṃ anupassato;
Salabhasseva aggimhi, hoti taṇhāya maññanā.
Niccasaññaṃ adhiṭṭhāya, sampattiṃ tassa passato;
Gūthādī viya gūthasmiṃ, hoti mānena maññanā.
Attā attaniyo meti, passato naṃ abuddhino;
Ādāse viya bondhissa, diṭṭhiyā hoti maññanā.
Maññanāti ca nāmetaṃ, sukhumaṃ mārabandhanaṃ;
Sithilaṃ duppamuñcañca, yena baddho puthujjano.
Bahuṃ vipphandamānopi, sakkāyaṃ nātivattati;
Samussitaṃ daḷhatthambhaṃ, sāva gaddulabandhano.
Sa'so sakkāyamalīno, jātiyā ca jarāya ca;
Rogādīhi ca dukkhehi, niccaṃ haññati bāḷhaso.
Taṃ vo vadāmi bhaddante, sakkāyaṃ anupassatha;
Asātato asubhato, bhedato ca anattato.
Eso sabhāvo hetassa, passaṃ evamimaṃ budho;
Pahāya maññanā sabbā, sabbadukkhā pamuccatīti.
Ekattavārādivaṇṇanā niṭṭhitā.
Puthujjanavasena catuvīsatipabbā paṭhamanayakathā niṭṭhitā.
<< Назад МН 1 Комментарий Далее >>