Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию наставлений средней длины >> МН 1 Комментарий >> Diṭṭhasutavārādivaṇṇanā
<< Назад МН 1 Комментарий Далее >>
Отображение колонок



Diṭṭhasutavārādivaṇṇanā Палийский оригинал

пали Комментарии
5.Evaṃ bhūmivisesādinā bhedena vitthāratopi maññanāvatthuṃ dassetvā idāni sabbamaññanāvatthubhūtaṃ sakkāyapariyāpannaṃ tebhūmakadhammabhedaṃ diṭṭhādīhi catūhi saṅgaṇhitvā dassento, diṭṭhaṃ diṭṭhatotiādimāha.
Tattha diṭṭhanti maṃsacakkhunāpi diṭṭhaṃ, dibbacakkhunāpi diṭṭhaṃ.
Rūpāyatanassetaṃ adhivacanaṃ.
Tattha diṭṭhaṃ maññatīti diṭṭhaṃ tīhi maññanāhi maññati.
Kathaṃ?
Rūpāyatanaṃ subhasaññāya sukhasaññāya ca passanto tattha chandarāgaṃ janeti, taṃ assādeti abhinandati.
Vuttampi hetaṃ bhagavatā "itthirūpe, bhikkhave, sattā rattā giddhā gadhitā mucchitā ajjhosannā, te dīgharattaṃ socanti itthirūpavasānugā"ti (a. ni. 5.55).
Evaṃ diṭṭhaṃ taṇhāmaññanāya maññati.
"Iti me rūpaṃ siyā anāgatamaddhānanti vā panettha nandiṃ samannāneti, rūpasampadaṃ vā pana ākaṅkhamāno dānaṃ detī"ti vitthāro.
Evampi diṭṭhaṃ taṇhāmaññanāya maññati.
Attano pana parassa ca rūpasampattiṃ vipattiṃ nissāya mānaṃ janeti.
"Imināhaṃ seyyosmī"ti vā "sadisosmī"ti vā "hīnosmī"ti vāti evaṃ diṭṭhaṃ mānamaññanāya maññati.
Rūpāyatanaṃ pana niccaṃ dhuvaṃ sassatanti maññati, attānaṃ attaniyanti maññati, maṅgalaṃ amaṅgalanti maññati, evaṃ diṭṭhaṃ diṭṭhimaññanāya maññati.
Evaṃ diṭṭhaṃ tīhi maññanāhi maññati.
Kathaṃ diṭṭhasmiṃ maññati?
Rūpasmiṃ attānaṃ samanupassananayena maññanto diṭṭhasmiṃ maññati.
Yathā vā dhane dhaññe.
Evaṃ rūpasmiṃ rāgādayoti maññantopi diṭṭhasmiṃ maññati.
Ayamassa diṭṭhimaññanā.
Tasmiññeva panassa diṭṭhimaññanāya maññite vatthusmiṃ sinehaṃ mānañca uppādayato taṇhāmānamaññanāpi veditabbā.
Evaṃ diṭṭhasmiṃ maññati.
Sesaṃ pathavīvāre vuttanayeneva veditabbaṃ.
Sutanti maṃsasotenapi sutaṃ, dibbasotenapi sutaṃ, saddāyatanassetaṃ adhivacanaṃ. В книге ББ это место помечено как из подкомментария, хотя оно в комментарии.
Все комментарии (1)
Mutanti mutvā munitvā ca gahitaṃ, āhacca upagantvāti attho, indriyānaṃ ārammaṇānañca aññamaññasaṃsilese viññātanti vuttaṃ hoti, gandharasaphoṭṭhabbāyatanānametaṃ adhivacanaṃ.
Viññātanti manasā viññātaṃ, sesānaṃ sattannaṃ āyatanānametaṃ adhivacanaṃ dhammārammaṇassa vā.
Idha pana sakkāyapariyāpannameva labbhati.
Vitthāro panettha diṭṭhavāre vuttanayeneva veditabbo.
Diṭṭhasuttavārādivaṇṇanā niṭṭhitā.
<< Назад МН 1 Комментарий Далее >>