Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию наставлений средней длины >> МН 1 Комментарий >> Ākāsānañcāyatanavārādivaṇṇanā
<< Назад МН 1 Комментарий Далее >>
Отображение колонок



Ākāsānañcāyatanavārādivaṇṇanā Палийский оригинал

пали Комментарии
4.Evaṃ bhagavā paṭipāṭiyā devaloke dassentopi abhibhūvacanena asaññabhavaṃ dassetvā idāni yasmā ayaṃ vaṭṭakathā, suddhāvāsā ca vivaṭṭapakkhe ṭhitā, anāgāmikhīṇāsavā eva hi te devā.
Yasmā vā katipayakappasahassāyukā te devā, buddhuppādakāleyeva honti.
Buddhā pana asaṅkheyepi kappe na uppajjanti, tadā suññāpi sā bhūmi hoti.
Rañño khandhāvāraṭṭhānaṃ viya hi buddhānaṃ suddhāvāsabhavo.
Te teneva ca kāraṇena viññāṇaṭṭhitisattāvāsavasenapi na gahitā, sabbakālikā pana imā maññanā.
Tasmā tāsaṃ sadāvijjamānabhūmiṃ dassento suddhāvāse atikkamitvā, ākāsānañcāyatanantiādimāha.
Tattha ākāsānañcāyatananti tabbhūmikā cattāro kusalavipākakiriyā khandhā.
Te ca tatrūpapannāyeva daṭṭhabbā bhavaparicchedakathā ayanti katvā.
Esa nayo viññāṇañcāyatanādīsu.
Atthayojanā pana catūsupi etesu vāresu abhibhūvāre vuttanayeneva veditabbā.
Mānamaññanā cettha pajāpativāre vuttanayenāpi yujjati.
Ākāsānañcāyatanavārādivaṇṇanā niṭṭhitā.
<< Назад МН 1 Комментарий Далее >>