Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 3. Коллекция о стране Косала >> 3. Lokasuttaṃ
<< Назад 3. Коллекция о стране Косала Далее >>
Отображение колонок


3. Lokasuttaṃ Палийский оригинал

пали Комментарии
134.Sāvatthinidānaṃ.
Ekamantaṃ nisinno kho rājā pasenadi kosalo bhagavantaṃ etadavoca – "kati nu kho, bhante, lokassa dhammā uppajjamānā uppajjanti ahitāya dukkhāya aphāsuvihārāyā"ti?
"Tayo kho, mahārāja, lokassa dhammā uppajjamānā uppajjanti ahitāya dukkhāya aphāsuvihārāya.
Katame tayo?
Lobho kho, mahārāja, lokassa dhammo, uppajjamāno uppajjati ahitāya dukkhāya aphāsuvihārāya.
Doso kho, mahārāja, lokassa dhammo, uppajjamāno uppajjati ahitāya dukkhāya aphāsuvihārāya.
Moho kho, mahārāja, lokassa dhammo, uppajjamāno uppajjati ahitāya dukkhāya aphāsuvihārāya.
Ime kho, mahārāja, tayo lokassa dhammā uppajjamānā uppajjanti ahitāya dukkhāya aphāsuvihārāyā"ti.
Idamavoca - pe -
"Lobho doso ca moho ca, purisaṃ pāpacetasaṃ;
Hiṃsanti attasambhūtā, tacasāraṃva samphala"nti.
<< Назад 3. Коллекция о стране Косала Далее >>